@021 MAHA#KARMAVIBHAN*GA OM NAMO BHAGAVATE MAN~JUS*RIYE KUMA#RABHU#TA#YA śaṅkhakṡīrendukundasphaṭikahimadalakṡaumaśubhrābhragauraiś cañcatspaṡṭāṭṭahāsair gaganatalagataiś chattrapaṅkty [ātapatrai:] stavyair bhūr bhāti yasya tridaśanaragarutsiddhagandharvajuṡṭai: prahvās taṃ sarva eva praṇamata satatam buddham ādityabandhum. divyaiś candanacūrṇamiśranikarair mandānilodbhāsitair vīṇāveṇumrdaṅgadundubhiravair gandharvagītisvarai: yo jāta: kṡitipālaka: pracalayan krtsnaṃ trilokālayaṃ sarvajñāya niruddhasarvagataye buddhāya tasmai nama:. bhagavatā sūtram bhāṡitam. Evam mayā śrutam ekasmin samaye bhagavān śrāvastyāṃ viha- rati sma. jetavane anāthapiṇḍadasyārāme. atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastyām piṇḍāya prāvikṡat. sāvadānaṃ śrāvastyām piṇḍopacaraṇam. yena śukasya māṇavasya Taudeyapu- @022 trasya niveśanaṃ tenopasaṃkrānta:. tena khalu puna: samayena śukasya māṇavasya Taudeyaputrasya niveśane śaṅkhakuñjaro goṇi- kāstrte paryaṅke niṡaṇṇa:. aśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanam bhuṅkte. bhagavān adrākṡīt śaṅkhakuñjaraṃ goṇikāstrte paryaṅke niṡaṇṇam aśmantakopādhānāyāṃ kāṃsyapā- tryām paribhuñjānam. adrākṡīt śaṅkhakuñjaro bhagavantaṃ dvāra- mūle gatvā ca punar bukkati. atha bhagavān śaṅkhakuñjaram etad avocat. etad api te śaṅkha [cittaṃ] na damayati yad asi bhokārād bukkāram āgata:. evam ukte śaṅkhakuñjaro ’tiśayitaroṡaś caṇḍībhūto ’nāttamanā goṇikāstrtāt paryaṅkād avatīryādhastāt paryaṅkasya dā- rusyandanikāyāṃ niṡaṇṇa:. tena khalu puna: samayena śuko māṇavas @023 Taudeyaputro bahir gato ’bhūt kenacid eva karaṇīyena. athāgacchac chuko māṇavas Taudeyaputra:. adrākṡīt śuko māṇavas Taudeya- @024 putraś śaṅkhakuñjaram adhastād dārusyandanikāyām prapatitam. drṡṭvā-janam āmantrayate. kena vo yuṡmākaṃ śaṇkhakuñjara: @025 kiṃcid ukta:. Ko ’smākaṃ madhye madīyaputraṃ śaṅkhakuñjaraṃ kiṃcid vakṡyati. api tv āgato ’bhūt śramaṇo Gautama: dvāramūle @026 ’vasthitaṃ tam ittham bukkati. tam enaṃ śramaṇo gautama evam āha. etad api te śaṅkha na damayati yad asi bhokārād bukkāram āgata:. evam ukte śaṅkhakuñjaro ’tiśayitakupitaś caṇḍībhūto ’nātta- manā goṇikāstrtāt paryaṅkād avatīryādhastāt paryaṅkasya dāru- syandanikāyāṃ niṡaṇṇa:. atha śuka: (kro)dhābhiṡakta: kupitas caṇḍībhūto ’nāttamanā goṇikān niṡkramya yena jetavanam anātha- piṇḍadasyārāmas tenopasaṃkrānta: tena khalu puna: samayena bhagavān anekaśatāyām bhikṡuparṡadi purastān niṡaṇṇo dharmaṃ deśayati. adrākṡīd bhagavān śukam māṇavakaṃ taudeyaputraṃ dūrād evāgacchantam. drṡṭvā ca punar bhikṡūn āmantrayate sma. paśyata yūyam bhikṡava: śukam māṇavaṃ Taudeyaputram ita evāgacchantam. evam bhadanta. sacec chuko māṇavas taudeyaputro ’smin samaye kālaṃ kuryāt. yathā bhallo nikṡipta: evaṃ kāyasya bhedāt param maraṇād apāyadurgativinipāte ’vicau narakeṡūpapa- dyeta. tathā hy anena mamāntike cittam pradūṡitam cittapradūṡanād dhetor evam iha [ke] satvā: kāyasya bhedāt param maraṇād apāya- durgatyavīcau narakeṡūpapadyante. athānyatamo bhikṡus tasyāṃ velāyāṃ gāthām bhāṡate sma. praduṡṭacittaṃ drṡṭvaiva ekatyam iha pudgalam etam arthaṃ vyākārṡīc chāstā bhikṡugaṇāntike. idānīm batāvikṡepaṃ kālaṃ kurvīta māṇava: narakeṡūpapadyeta cittaṃ hy etena dūṡitam. yathā hy ucitaṃ nikṡiptam evam eva tathāgate cittapradūṡaṇād dheto: satvā gacchanti durgatim. adhikṡepya māṇavas taudeyaputro yena bhagavān tenopasaṃkrān- @027 ta: upasaṃkramya bhagavatā sārdhaṃ sukhasambhāvanāyāṃ saṃ- rajanīyāṃ vividhāṃ kathāṃ vyatisāryaikānte niṡaṇṇa: śuko māṇavas taudeyaputro Bhagavantam idam evāvocat. āgato bhagavān gautamo ’smākaṃ niveśanam. āgamane bhagavatā gautamena śaṅkhakuñjara: kiṃcid ukta:. ihāham māṇava pūrvāhṇe nivāsya pātracīvaram ādāya śrāvastyām piṇḍāya prāvikṡat. sāvadānaṃ śrāvastyām piṇḍopaca- raṇam. yena bhavato ’tra niveśanaṃ tenopasaṃkrānta:. upasaṃ- kramya dvāramūle ’vasthita:. tena khalu puna: samayena śaṅkha- kuñjaro goṇikāstrtamañcake ’dhirūḍho ’śmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanam paribhuṇkte. adrākṡīt śaṅkha- kuñjaro māṃ dvāramūle ’vasthitaṃ drṡṭvā ca punar bukkati. tam enam evaṃ vadā[mi. etad api te] śaṅkha na damayati yad asi bhokārād bukkāram āgata: evam ukte śaṅkhakuñjaro ’bhiṡakta: kupitaś caṇḍībhūto ’nāttamanā goṇikāstrtāt paryaṅkād avatīryādhastāt paryaṅkasya dārusyandanikāyāṃ niṡaṇṇa:. kim punar bhagavān Gau- tama: śaṅkhakuñjarasyāsmākam pūrvasyāṃ jātaṃ jānīte. alam māṇava tiṡṭha mā etam artham pariprākṡīt. mā te bhaviṡyati āghātaś cākṡāntiś ca cetaso daurmanasyam. dvir api trir api śuko māṇavas taudeyaputro bhagavantam etad avocat. kim punar bhagavān gau- tamo ’smākaṃ śaṅkhakuñjaram pūrvikāyāṃ jātaṃ saṃjānīte. alam māṇava tiṡṭha mā mām etam artham pariprākṡīt. mā ihaiva ca te bhaviṡyaty āghātaś cākṡāntiś ca cetaso daurmanasyam. anātha tvam māṇava yāvad dvir api trir apy etam arthaṃ nā...māṇava śrṇu sādhu ca suṡṭhu ca manasi kuru. bhāṡiṡye. yas te māṇava pitā tau- deya: sa eṡa kāyasya bhedād dhīnāyāṃ śvayonāv upapanna:. tad bho gautama evam bhaviṡyati. asmākam pitā ya iṡṭayajñā āhitāgnir ucchri- tayūpa: sannīyate kāyasya bhedāt śubhre brahmaloke upapanno bhaviṡyaty. anenaiva te māṇava mānābhimānena pitā taudeyo mahā- dānapati: śvayonāv upapanna:. pitur māṇava yadi me bhāṡitaṃ na @028 śraddadhāsi tena hi tvam māṇava yena te niveśanaṃ tenopasaṃkrama. upasaṃkramya śaṅkhakuñjaram evaṃ vada. saced bhavāñ chaṅkha- kuñjaro ’smākam pūrvikāyāṃ jāta: pitābhūt taudeyo ’ dhiroha goṇi- kāstrtam paryaṇkam. adhirokṡyati. adhirūḍhaṃ caivaṃ vada. saced bhavāñ chaṅkhakuñjaro ’smākam pūrvikāyāṃ jāta: pitābhūt tau- deya: paribhuñjīta bhavān. aśmantakopadhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanam paribhokṡyate. bhuktavantam enaṃ vada. saced bhavāñ chaṅkhakuñjaro `smākam pūrvikāyāṃ jāta: pitābhūt tau- deya: yat te `smākam maraṇasamaye mama santaṃ svāpateyaṃ nopa- darśitaṃ tad upadarśaya. upadarśayiṡyati. atha śuko māṇavas taudeyaputro bhagavatā bhāṡitam udgrhya paryavāpya yena svakaṃ niveśanaṃ tenopasaṃkrānta:. upasaṃkramya śaṅkhakuñjaram etad avocat. saced bhavāñ chaṇkhakuñjaro ’smākam pūrvikāyāṃ jāta: pitābhūt taudeya: adhiroha. goṇikāstrta paryaṅke dhirūḍhaṃ cainam evam āha. saced bhavāñ chaṇkhakuñjaro ’smākam pūrvikāyāṃ jāta: pitābhūt taudeya: paribhuñjīta bhavān aśmantako- padhānāyāṃ kāṃsyapātryāṃ śālimāṃsodanam. paribhuktavān. bhu- ktavantaṃ cainam evam āha. saced bhavāñ chaṅkhakuñjaro ’smākam pūrvikāyāṃ jāta: pitābhūt taudeya: yat te ’smākam maraṇasamaye mama santaṃ svāpateyaṃ nopadarśitaṃ tad upadarśaya. atha śaṅkha- kuñjaro goṇikāstrtaparyaṇkād avatīrya yenānyatamapurāṇavāsagrhaṃ tenopasaṃkrānta: upasaṃkramya catura: paryaṇkapādukān pāda- nakharikābhir avalikhitamadhyaṃ ca mukhatuṇḍakenopajighrati. yata: sa śuko māṇavas taudeyaputra: krtākrtasya hiraṇyasuvarṇasya caturo lohasaṃghāṭān adhigatavān madhyāc ca sauvarṇakamaṇḍalum. atha śuko māṇavas taudeyaputras tat suvarṇaṃ gopayitvā hrṡṭa- tuṡṭodagraprītisaumanasyajāta: śrāvastyā niṡkramya yena bhagavāṃs tenopasaṃkrānta:. tena khalu puna: samayena bhagavān aneka- śatāyām bhikṡuparṡadi purastān niṡaṇṇo dharmaṃ deśayati. adrākṡīd @029 bhagavāñ chukam māṇavaṃ taudeyaputraṃ dūrata evāgacchantaṃ drṡṭvā ca punar bhikṡūn āmantrayate sma. paśyatha yūyam bhikṡava: śukam māṇavaṃ taudeyaputraṃ dūrata evāgacchantam. evam bha- danta sacec chuko māṇavas taudeyaputro ’smin samaye kālaṃ kuryād yathā bhallo nikṡipta: evaṃ kāyasya bhedāt sugatau svarga- lokeṡūpapadyeta. tathā hy anena mamāntike cittam prasāditam. citta- prasādanahetor bhikṡava: evam ihaike satvā kāyasya bhedāt sugatau svargalokeṡūpapadyante. athānyatamo bhikṡus tasyāṃ velāyāṃ gāthām bhāṡate. prasannacittaṃ drṡṭvaiva ekatyam iha pudgalam etam arthaṃ vyākārṡīc chāstā bhikṡugaṇāntike. idānīṃ gatadoṡo ’yaṃ kālaṃ kurvīta mānava: upapadyeta deveṡu cittam asya prasāditam. yathā duritaṃ nikṡiptam evam eva tathāgate cittaprasādanād dheto: satvā gacchanti sadgatim. atha śuko māṇavas taudeyaputro yena bhagavān tenopasaṃkrānta:. upasaṃkramya bhagavatā sārdhaṃ sammukhaṃ sammodanīṃ saṃ- rañjanīṃ vividhām kathāṃ vyatisāryaikānte niṡaṇṇa:. evaṃ niṡaṇ- ṇaṃ śukam māṇavaṃ taudeyaputram bhagavān idam avocat. kaccin māṇava tathaiva yathā mayā śaṇkhakuñjaro vyākrta:. bho gautama tat tathaiva yathā bhagavatā gautamena śaṅkhakuñjaro vyākrta:. anyad api tāvad vayam bhagavantaṃ gautamam prcchema kaṃcid eva pradeśaṃ saced avakāśaṃ kuryāt praśnavyākaraṇāya. prccha māṇava yady evaṃ kāṅkṡasi. ko bho gautama hetu: ka: pratyaya: yenehaike satvā alpāyuṡo ’pi dīrghāyuṡo ’pi bahvābādhā api alpā- bādhā api durvarṇā api suvarṇā api alpeśākhyā api maheśākhyā api nīcakulīnā api uccakulīnā api anādeyavākyā api ādeyavākyā api alpa- bhogā api mahābhogā api duṡprajñā api mahāprajñā api. kasya nu bho gautama karmaṇo vipākenedaṃ satvānāṃ nānātvam prajñāyate. tatra bhagavāñ chukam māṇavakaṃ taudeyaputram idam avocat karmavibhaṅgaṃ te māṇavaka dharmaparyāyaṃ deśayiṡyami. tena hi @030 śrṇu sādhu suṡṭhu ca manasi kuru. bhāṡiṡye. evam bhagavanna iti śuko māṇavakas taudeyaputro bhagavata: pratyaśrauṡīt. bhagavān idam avocat. karmasvakān aham māṇava satvān vadāmi karma- dāyādān karmayonīn karmapratiśaraṇān. karma māṇava satvān vibhajati. yad idam hīnotkrṡṭamadhyamatāyām. tad yathā. asti karma alpāyu:saṃvartanīyam. asti karma dīrghāyu:saṃvartanīyam. asti karma bahvābādhāsaṃ vartanīyam. asti karma alpābādhāsaṃ. a. k. durvarṇas^. a. k. prāsādikas^. a. k. alpeśākhyas^. a. k. mahe- śākhyas^. a. k. nīcākulopapattis^. a. k. uccakulopapattis^. a. k. alpabhogas^. a. k. mahābhogas^. a. k. duṡprajñas^. a. k. mahā- prajñas^. a. k. narakopapattis^. a. k. tiryagyonyupapattis^. a. k. pretalokopapattis. a. k. asuralokopapattis^. a. k. manuṡyalokopa- pattis^. a. k. kāmāvacara devopapattis^. a. k. rūpāvacaradevopa- pattis^. a. k. ārūpyāvacaradevopapattis^. a. k. krtaṃ nopacitam. a. k. upacitaṃ na krtam. a. k. krtam upacitaṃ ca. a. k. naiva krtaṃ nopacitam. a. k. yena samanvāgata: pudgalo narakeṡūpapanna: paripūrṇaṃ nairayikam āyu: kṡapayitvā cyavati. a. k. yena saman- vāgata: pudgalo narakeṡūpapanna: sārdhanairayikam āyu: kṡapayitvā cyavati. a. k. y. s. p. narakeṡūpapannamātra eva cyavati. a. k. niyatopapattis^. a. k. aniyatopapattis^. a. k. deśāntaravipakṡam. a. k. y. s. p. pūrvaṃ sukhito bhūtvā paścād du:khito bhavati. a. k. y. s. p. pūrvaṃ du:khito bhūtvā paścād api sukhito bhavati. a. k. y. s. p. pūrvaṃ sukhito bhūtvā paścāt sukhito bhavati. a. k. y. s. p. pūrvaṃ du:khito bhūtvā paścād api du:khito bhavati. a. k. @031 y. s. p. āḍhyo bhavati matsarī. a. k. y. s. p. daridro bhavati tyāgavān. a. k. y. s. p. āḍhyo bhavati tyāgavān. a. k. y. s. p. [sic] asti pudgalo yasya karma kṡiṇaṃ bhavati nāyu:. asti pudgalo yasyāyu: kṡīṇaṃ na karma. a. p. y. āyu: karmāṇi ca kṡīṇāni. a. p. y. āyu: kṡīṇam puṇyāni ca. a. p. yasya nāyu: kṡīṇam bhavati na karma. api tu kleśā: kṡiṇā:. a. p. kāyena sukhī na cittena. a. p. cittena sukhī na kāyena. a. p. kāyena ca sukhī cittena ca. a. p. naiva kāyena sukhī na cittena. a. k. y. s. pudgalo ’pāyeṡupapanno ’bhirūpo bhavati snigdhakāya: snigdhacchavir nayanābhirāmo darśanīya:. a. k. y. s. pudgalo ’pāyeṡūpapanno durvarṇo bhavati rūkṡakāyo ghoradarśana: pratikūladarśana:. a. k. y. s. p. apāyeṡūpapanno durgandho bhavati jihmendriyo bhavaty avyaktendriya:. daśānām akuśalānāṃ karmapathānāṃ vipākena daśānām bāhyānām bhāvānām abhivrddhi: prajñāyate. daśānāṃ kuśalānāṃ karmapathānāṃ vipākena daśānām bāhyānām bhāvānāṃ vipatti: prajñāyate. daśānu- śaṃsās tathāgatacaityāñjalikarmaṇa:. daśānuśaṃsās tathāgatacai- tyavandanāyā:. daśānuśaṃsāś chattrapradānasya. daśānuśaṃsā ghaṇṭāpradānasya. daśānuśaṃsā vastrapradānasya. daśānuśaṃsā āsanapradānasya. daśānuśaṃśābhājanapradānasya. daśānuśaṃsā bhojanapradānasya. daśānūśaṃsā yānapradāne. dasānuśaṃsā: pra- tiśrayapradānasya. daśānuśaṃsā: pānakapradāne. daśānuśaṃsā: phalapradāne. daśānuśaṃsā mālāpradānasya. daśānusaṃsā muktapuṡ- papradānasya. daśānuśaṃsā: pradīpapradānasya. daśānuśaṃsā gan- @032 dhapradānasya. daśānuśaṃsā: pravrajyāyā:. daśānuśaṃsā araṇya- vāse. dasānuśaṃsā: paiṇḍapātikatve. daśa vaiśāradyāni. uddeśa: karmavibhaṅgasya dharmaparyāyasya. 1. tatra katamat karma alpāyu:saṃvartanīyam ? ucyate. prāṇā- tipāta:. prāṇātipātasya anumodanam. prāṇātipātasya varṇavā- ditā. amitramaraṇābhinandanam. amitramaraṇasya samādāpanam. amitramaraṇasya varṇavāditā. garbhaśātanam. garbhaśātanasya varṇa- vāditā. sthaṇḍilapratiṡṭhāpanaṃ yatra bahava: prāṇino ghātyante mahiṡapaśūkarakukkuṭādaya: tasya yajñāpravartakasya putrā: pautrāś cānye ca janā: phalārthino bhayabhītāś cānuvrttiṃ kurvāṇā: sattvān nirghātayanti. a) yathā kāśmīrāyām mahānagaryām bhikṡu: kilārhann anyata- rasmin grhadvāre tiṡṭhati. tasya grhasya pārśvena rājapathas tena paśū ravamāṇo nīyate. sa bhikṡus taṃ drṡṭvā hāhā dhik kaṡṭam iti vadati. puruṡās tam prcchanti. ārya kim ayaṃ hādhikkaṡṭam iti śabda:. sa āha. na vaktavyam etad aśrāddhānām. kāryārthaṃ tu bravīmi. ya eṡa paśū ravamāṇo nīyate. anena purā vaṇigīśvareṇa bhūtvā sthaṇḍilam pratiṡṭhāpitam. sāṃvatsarikaś ca paśuyajña: pravartita:. tatrānena bahava: paśavo ghātitā:. maraṇakāle ca putrān āhūya prāha. putrā: yady asti mayi sneho ya eṡa mayā sāmvatsarika: paśuyajña: pravartita:. eṡa mayi kālagate ’nupravartayitavya iti. putrais tathāstv iti pratiśrutam. sa kālagatas tena mohajena prāṇā- @033 tipātena samanvāgata: svagrhe paśu: pratyājāta:. sa tatra jātau jātau ghātyate. adhunā ekaṡaṡṭitamaṃ vāraṃ nīyate. atha sa bhikṡus tam paśuṃ karuṇāyamāṇa āha. svayam eva te sthaṇḍilaṃ krtaṃ svayam eva yajña: pravartita: bahava: paśavaś ca ghātitā: kiṃ ravase. sarvam idaṃ nirarthakam. b) yathaivaṃvidhaṃ sthaṇḍilapratiṡṭhāpanam. tathā yuddhadar- śanam. yatra bahava: sattvā ghātyante hastyaśvamanuśyādaya:. yuddhapratibaddhānāṃ ca śastrāṇām abhinandanam. c) yathā coktam bhagavatā vaiśālyāṃ kālikasūtre. prāṇātipāta ānanda sevito bahulīkrto niraya saṃvartanīyo bhavati. tiryagyoni- saṃvartanīyo ’pi bhavati. pretaviṡayasaṃvartanīyo’pi bhavati. yasmād alpaprāṇātipātasya vipāko manuṡyabhūtasya sato alpāyu:saṃvar- tanīyo ’pi bhavati. d) tathā daśādīnavā nandikasūtra ukta: prāṇātipātasya. idaṃ karma alpāyu:saṃvartanīyam. II. tatra katamat karma dīrghāyu:saṃvartanīyam. ucyate. prāṇā- tipātān nivrtti:. prāṇātipātanivrttau varṇavāditā. tatra samādā- panam. tadvarṇavāditā. vadhyaprāptānām manuṡyapaśusūkarakukku- ṭādīnām parimocanam. bhitānāṃ sattvānām abhayapradānam @034 anāthānāṃ sattvānām madhye kāruṇyacittatā. glānānāṃ sattvānām madhye maitracittatā. anyeṡāṃ ca bālavrddhānām. teṡām eva bhoja- napradānam. pratigrāhakeṡu ca maitracittatā. yat pūrvoktaṃ kuśa- lapakṡeṇa yuddhadarśanādi. tathā stūpacaityavihārāṇāṃ śīrṇānām pratisaṃskaraṇam ata evoktam. akālamrtyur na bhavet tasya yo bhagnaśīrṇam pratisaṃskaroti. a) tathā bakapratyekabrahmasūtraṃ varṇayanti sma. tena kila rṡibhūtena pañcābhijñena trṡṇārtasya sārthasya pathabhraṡṭasya upari rddhyā varṡam pātitam. tadarthaṃ ca bhagavatā gāthā bhāṡitā. tat te purāṇaṃ vrataśīlavrttaṃ svapnād vibuddho ’ham iha smarāmi. tatra ca sārthe bodhisattva: sārthavāho ‘bhūt. ya eṇīkūle janatāṃ grhītām. eṇī nāma nadī yasyā anukūle rājā kaścid grhīta: pratyamitreṇa @035 himavantam anupraviśya sa nīyamāna eva vadhyam prāpta: saba- lavāhana: tena rṡibhūtena rddhyā vātavarṡam muktam. sa copāyena pratyamitrajanakāyo vibhrāmita: sa rājā mokṡita: tat te dvitiyaṃ vrataśīlavrttaṃ svapnād vibuddho 'nusmarāmi. sa ca rājā bodhisattvo babhūva. gaṇgāsrotasi nāvā. grhītā nāgena ghoreṇa rddhikena. sa ca tadā rṡir gaṇgākūle maharddhika: pañcābhijña: pratiśarati. tena ca kāya: krandamāno jīvitena nirāśas tato mokṡita:. tat te trtīyaṃ vrataśīlavrttaṃ svapnād vibuddho 'nusmarāmi. tasyāṃ ca nāvāyāṃ nausvāmi bodhisattvas tena kālenābhūt.evaṃ- vidhaṃ te trividhaṃ karma krtam, tato ’tīva dīrghāyu:. b) yathā kecid ācāryā: kathayanti. bhagavān āha. bhūtapūrvam bhikṡavo jambudvīpe sarvajanapadamārī vartate sma. athānyatareṇa sattvenānyalokadhātau sthitena rddhimata: sakāśāc chrutam. yathā jambudvīpe sarvamārī pātiteti. tena krtapuṇyena praṇidhānaṃ @036 krtam. jambudvīpe upapadyāhaṃ sarvasattvānāṃ vyādhipraṇāśāya jāyeyeti. sa tatropapanna:. ye ca sattvāṡ trṡitās teṡām pānīyena vyādhiṃ nāśayati. ye ca bubhukṡitās teṡām bhaktena vyādhiṃ nāśayati. evaṃ yena yasyārthas tenaiva tasya vyādhiṃ nāśayati. na nāma tasya kiṃcid apy anauṡadhaṃ. yad yad eva grhya prayacchati tat tad evauṡadham. tasya jambudvīpakair manuṡyai: sarvauṡadhir ekanāma krtam. atha bhikṡava: sarvauṡadhivaidyarājo bahūnāṃ sattvasahasrāṇāṃ jīvitāni dattvā kālagata: kālāntareṇa mithilāyāṃ rājakule upapanna:. tato’pi tena mahādevabhūtena asītikṡatriya- sahasrāṇi dharmadeśanayā pravrajitāni. jambudvīpe ’śītivarṡasaha- srāṇi manuṡyāṇām āyur na parikṡiṇam. tataś cyuta: kālāntareṇa kuśīnagaryām māndhātā saṃvrtta:. bhūyaś ca saptasūryopadeśe @037 sunetro nāma mānavo vijñeya:. ahaṃ sa bhikṡavas tena kālena Sarvauṡadhivaidyarājo ’bhūt. tasya karmaṇo vipākena mahādevasyā- yu:pramāṇaṃ yojayitavyam. māndhātrsunetrābhyām apy evāyu:pra- māṇam yojayitavyam. idaṃ karma dirghāyu:saṃvartanīyam. ##III.## katamat karma bahvābādhāsaṃvartanīyam. ucyate. khaṭa- capeṭapradānam. khaṭacapeṭapradānasyānumodanam. khaṭacapeṭa- pradānasya varṇavāditā. teṡām pradānena tuṡṭi:. mātāpitroś cittaśarīre pīḍākaraṇaṃ tathānyeṡām pravrajitānāṃ śīlavatāṃ citta- saṃkleśa:. amitravyādhinā tuṡṭi:. amitravyādhivyutthānenātuṡṭi:. vyādhitānām abhaiṡajyapradānam. tathāparijīrṇabhojanam. idaṃ karma bahvābādhāsaṃvartanīyam. ##IV.## katamat karma alpābādhāsaṃvartanīyam. ucyate. khaṭaca- peṭapradānān nivrtti:. tatra samādāpanam. tadvarṇavāditā. tada- bhyanumodanam. glānānām mātāpitr#ṇām upasthānakaraṇam. tad apy anyeṡāṃ grhasthapravrajitānām. amitravyādhinānāttamanaskatā. tasya vyutthānena cāttamanaskatā. bhaiṡajyapradānam. parijīrṇabhojanaṃ ca. idaṃ karma alpābādhāsaṃvartanīyam. V. katamat karma durvarṇasaṃvartanīyam. ucyate. krodha:. upanāha: mrakṡa:. pradāśa:. mātāpitror avarṇavāditā. anyeṡāṃ ca @038 grhasthapravrajitānām bālavrddhānām. stūpāṅgaṇacaityagrhavihārā- ṇāṃ ca bhūmer aviśodhanam. stūpānām pratimāṇāṃ ca dīpavyucche- da:. durvarṇānāṃ sattvānām avahasanam. tathācaukṡasamudācāratā. idaṃ karma durvarṇasaṃvartanīyam. ##VI.## katamat karma prāsādikasaṃvartanīyam. ucyate. akrodha:. anupanāha:. amrakṡa:. vastrapradānam. stūpacaityagrheṡu ca sudhā- dānam. suvarṇapātra dānam. gandhalepapradānam. alaṃkārapra- dānam. mātāpitror varṇavāditā. āryāṇāṃ śīlavatāṃ varṇavāditā stūpāṇgaṇavihārāṇāṃ sammārjanam. satataṃ grhasammārjanam. virūpāṇāṃ sattvānām anavahasanam tathānyeṡām bālavrddhānām. tathā caukṡasamudācāratā. ##a)## yathā āryasundaranandena kila krakucchande samyaksam- buddhe bhikṡusaṃghe jentākasnānaṃ krtam. tāṃś ca drṡṭvā cittam prasāditam. bhūyaś ca suvarṇena haritālena pratyekabuddhastūpe lepo datta:. idam api drṡṭvā cittam prasāditam. abhirūpatāyāṃ ca pariṇāmitam. bhūyaś ca stūpe kriyamāṇe prathamaṃ chattraṃ kāri- tam. yathā paścimabhave sa eva vyākaroti. jentākasya ca snānena haritālasya lepanena ca ekacchattrapradānāc ca prāptā me suvarṇavarṇatā. tathaivāyaṃ śobhitavān. idaṃ karma prāsādikasaṃvartanīyam. @039 ##VII.## katamat karma alpeśākhyasaṃvartanīyam. ucyate. īrṡyā. mātsaryam. parasya lābhenātuṡṭi:. parasya varṇavāditāyā atuṡṭi:. mātāpitro: paribhava:. āryāṇāṃ śīlavatām paribhava:. tathānyeṡāṃ vyādhitabālavrddhānām. hīne dharmahīne 'kuśalamūle varṇavāditā. bodhicittotpādasya nivāraṇam. tadabhyanumodanam. idaṃ karma alpeśākhyasaṃvartanīyam. ##VIII.## katamat karma maheśākhyasaṃvartanīyam. ucyate. anīrṡyā. amātsaryam. paralābhena tuṡṭi:. parasya yaśovarṇaśabdaślokaśra- vaṇena tuṡṭi:. parasya varṇavāditāyā āttamanaskatā. bhagavataś caityastūpakārāpaṇam. hīne dharmahīne ’kuśalamūle nivāraṇam. maheśākhyakuśalamūle samādāpanam. bodhicittotpādanam. sarva- maheśākhyakuśalamūle bodhicittotpādanam. ##a)## yathoktam bhagavatā vārāṇasyām pūrvāparāntake sūtre @040 ’jitasya Bodhisattvasya samuttejanaṃ krtam. mahate khalu te ’jita autṡukyāya cittaṃ damayati. yad idaṃ saṃghaparihāpaṇāya. vak- ṡyate hi. maitreyas tuṡitasurālayādhivāsī prāptavyā divi bhuvi ceha yena pūjā sa śrīmān daśabalatām avāpya śīghraṃ lokānām bhavatu śaśīva nityapūjya:. idaṃ karma maheśākhyasaṃvartanīyam. ##IX.## katamat karma nīcakulasaṃvartanīyam. ucyate. stabdhatā. abhimānitā ca. amātāpitrjñatā. aśrāmaṇyatā. abrāhmaṇyatā. akula- jyeṡṭhāpacāyitā. mātāpitror apratyupasthānam. āryāṇāṃ śilavatām apratyupasthānam. anyeṡāṃ ca gurusthānīyānām ācāryopādhyāyānām apratyupasthānam. nīcakulānāṃ satvānām paribhava:. idaṃ karma nīcakulasaṃvartanīyam. ##X.## katamat karma uccakulasaṃvartanīyam. ucyate. astabdhatā. anabhimānitā. mātāpitrjñatā. śrāmaṇyatā. brāhmaṇyatā. kulajyeṡṭhā- pacāyitā. mātāpitro: pratyupasthānam. āryāṇāṃ śīlavatām pratyupa- sthānam. anyeṡāṃ ca gurusthānīyānām ācāryopādhyāyānām praty- upasthānam. nīcakulānāṃ satvānām aparibhava:. ##a)## yathā ca bhagavatā sūtra uktam. yato bhikṡava: kuśalaśīla- vanto brahmacārina: kalyāṇadharmāṇa: pravrajitā upasaṃkramanti pañca tasmin kule ’nuśaṃsā: pratyanuśaṃsitavyā:. katame pañca. iha bhikṡava: upasaṃkrānteṡu śīlavatsu cittāni prasādyanti svargasaṃ- @041 vartanīyaṃ tad bhikṡava: kulaṃ tasmin samaye pratipadam prati- pannam bhavati. punar aparam bhikṡava: upasaṃkrānteṡu śīlavatsu abhivādayanti pratyuttiṡṭhanti. uccakulasaṃvartanīyam bhikṡava:. tasmin samaye pratipadam pratipannam bhavati. evam sarvasūtraṃ yojyam. idaṃ karma uccakulasaṃvartanīyam. ##XI.## katamat karma alpabhogasaṃvartanīyam. ucyate. adattā- dānam. adattādānasamādāpanam. cauryavarṇavāditā. tadabhyanu- modanam. mātāpitror vrttyupaccheda:. tathānyeṡāṃ vyādhita- bālavrddhakrpaṇānāṃ vrttyupaccheda:. parasya lābhenātuṡṭi:. paralābhāntarāyakriyā durbhikṡābhinandanaṃ ca. idaṃ karma alpa- bhogasaṃvartanīyam. ##XII.## tatra katamat karma mahābhogasaṃvartanīyam. ucyate. adattādānān nivrtti: pareṡāṃ cādattādānān nivāraṇam. pareṡām adattādānanivrttānāṃ samanumodanam. mātāpitror vrttipradānam. āryāṇāṃ ca śīlavatāṃ vrttipradānam. tathānyeṡāṃ vyādhitabāla- vrddhakrpaṇānāṃ vrttipradānam. paralābhena tuṡṭi:. parasyālābhe- nātuṡṭi:. paralābhasamanumodanam. subhikṡābhinandanam. ##a)## tad eva sūtraṃ yojyam. punar aparam bhikṡava: upasaṃkrānteṡu śīlavatsu dānāni dadanti puṇyāni ca kurvanti. mahābhogasaṃvar- tanīyaṃ bhikṡavas tat kulam tasmin samaye pratipadam pratipannam bhavati. idaṃ karma mahābhogasaṃvartanīyam. ##XIII.## tatra katamat karma duṡprajñasaṃvartanīyam. ucyate. ihaikatyo na parān prcchati. paṇḍitān. śramaṇān. brāhmaṇān. ko dharma: kiṃ dharmam kurvata: śreyaskaram iti. api tu duṡprajñān sevati. paṇḍitān parivarjayati. asaddharmaṃ dīpayati. saddharmaṃ vigarhati. saddharmabhāṇakānāṃ vaiśāradyopacchedaṃ karoti. saddharmabhāṇakānām abhiniveśena na sādhukāraṃ dadāti. asad- @042 dharmabhāṇakānāṃ sādhukāraṃ dadāti. mithyādrṡṭiṃ varṇayati. samyagdrṡṭiṃ vigarhati. tathā pustakalekhakavācakānāṃ vrttyu- pacchedaṃ karoti. ##a)## sūtre coktam. unmattakasaṃvartanīyam... karoti. sammū- ḍhakaś ca kālaṃ karoti. duṡprajñaś ca bhavati. yathoktaṃ nandi- kasūtre. pañcatriṃśad ādīnavā: surāmaireyamadyapramādasthāne yojayitavyā:. ##Buddhe## cāgauravo bhavati. dharma saṃghe cāgauravo bhavati. ata: śākyasūtraṃ yojayitavyam. yadā ca bhagavān kapila- vastum āgata: sa madyapānadoṡān na kadācid Bhagavantam upa- saṃkrānta:. caturbhi: sthavirair bhagavatā preṡitair gatvā vinīta: kālagataś ca. śākya: prcchati. ##Bhagavan.## tasya kā gatir iti. Bha- gavān āha. ime’pi ca me śākya bhāṡitasyārtham ājānīyur iti sūtraṃ @043 yojayitavyam. yathā cūḍā panthako nāma bhikṡus tasya rājagrhe prativasato bhagavatā gāthoddiṡṭā. sā ca varṡātyayena na śakitā grahītum. bhikṡavo vismayam prāptā: prcchanti. bhagavan kasyaiṡa karmaṇo vipākena duṡprajña:. bhagavān āha. kāśyape samyaksam- buddhe parinirvrte eṡa āraṇyako bhikṡus tripiṭakas tatkālam abhūt. bhikṡuṇāṃ ca buddhapūjām akurvatām buddhavacanam antarhitam. te bhikṡavas tasya samīpaṃ gatā: asmākam buddhavacanam antar- hitam. asmākam apy upadeśaṃ kuruṡvety anena mātsaryadoṡāt teṡām upadeśo na krta:. evaṃ tacchāsanam antarhitam. tasya kar- maṇo vipākenaiṡa duṡprajña:. idaṃ karma duṡprajñasaṃvarta- nīyam. ##XIV.## tatra katamat karma mahāprajñasaṃvartanīyam. ucyate. @044 ihaikatya: pariprcchaka jātīyo bhavati paṇḍitāñ chramaṇān brāhma- ṇān sevate duṡprajñān parivarjayati. saddharmaṃ dīpayati. asaddharmaṃ vigarhati dharmabhāṇakānāṃ vaiśāradyaṃ varṇayati. sahitabhāṡiṇāṃ sādhukāraṃ dadāti. ahitabhāṡiṇam pariharati. samyagdrṡṭiṃ varṇayati. mithyādrṡṭiṃ vigarhati. masīpustakalekha- nīpradānāni dadāti. na ca madyam pibati. yathoktaṃ ca nandikasūtre. pañcatriṃśad madyapānadoṡā akuśalapakṡeṇa yojayitavyā:. idaṃ karma mahāprajñasaṃvartanīyam. ##XV.## tatra katamat karma narakopapattisaṃvartanīyam. ucyate. tīvram praduṡṭacittasya kāyavāṅmanoduścaritam. ucchedadrṡṭi:. śāśvatadrṡṭi:. nāstikadrṡṭi:. akriyādrṡṭi:. matsarivāda:. akrtajñatā. ānantaryam. āryāṇāṃ śīlavatām abhūtābhyākhyānadānam. idaṃ karma narakopapattisaṃvartanīyam. ##XVI.## tatra katamat karma tiryagyonyupapattisaṃvartanīyam. ucyate. madhyamaṃ kāyavāṅmanoduścaritaṃ vicitraṃ rāgasamutthi- taṃ karma vicitraṃ dveṡasamutthitaṃ karma vicitram mohasa- mutthitaṃ karma. mātāpitro: pravrajitānāṃ cākalpikapradānam. tiryagyonigatānāṃ satvānām avahasanam. tathā praṇidhānakarma yathā govratikakukkuravratikaprabhrtīnām praṇidhānam atropapa- dyeyam iti. ##a)## yathā ca bodhisatvasya siṃha jātake ’vadānaṃ vaktavyam. yathā ca varṡākārasya brāhmaṇasya markaṭopapatti: . tad yathā @045 varṡākāreṇa brāhmaṇena sthaviramahākāśyapo bhikṡū rājagr- hasyoparimeṇa grdhrakūṭāt parvatād rṡigiripārśvaṃ vihāyasā gacchan drṡṭa:. tena praduṡṭacittena devadattājātaśatrusaṃsargād vāgduścaritaṃ krtam. eṡa śramaṇo vihāyasā gacchan parvatāt parvataṃ gacchati. tad yathā markeṭo vrkṡād vrkṡam eva. bhagavata: kathitam. varṡākāreṇa brāhmaṇena krodhajātena vāgduścaritaṃ krtam. tasya ko vipāka:. bhagavān āha. asya vāgduścaritasya vipā- kato varṡākāro brāhmaṇa: pañca janmāntaraśatāni markeṭo bhavi- ṡyatīti. tatas tena varṡākāreṇa śrutam bhagavatā nirdiṡṭatvaṃ kila pañca janmāntaraśatāni markeṭo bhaviṡyatīti. sa saṃvignacittam prasāditavān. tena bhagavān parinirvāṇakāle prṡṭa:. tasya karmaṇa: kadā parikṡaya iti. bhagavān āha. tāny eva pañca janmāntaraśatāni kiṃ tu rājagrhe utpatsyase yathā jambvā jambudvīpe jāyate. yatroṡṭrikāmātrāṇi phalāni. yathā kṡaudramadhv aneḍakam eva- @046 māsvādāni. tatropapattir bhaviṡyati. tato vyutthitasya te sugatir bhaviṡyati. yathā cittapradūṡaṇena siṃheṡūpapanna:. tadarthaṃ ca bhagavatā gāthā bhāṡitā. dīrghā jāgarato rātrir dīrghaṃ śrāntasya yojanam dīrgho bālasya saṃsāra: saddharmam avijānata:. idaṃ karma tiryagyonyupapattisaṃvartanīyam. ##XVII.## tatra katamat karma yamalokopapattisaṃvartanīyam. ncyate. kruddhasya pratihatacittasya kāyavāṅmanoduścaritam. lobho viṡama- lobho mithyājīvo jighāṃsitapipāsitasya kruddhasya kālakriyā. vas- tuṡv abhiṡaktacittasya kālakriyā. ##a)## yathā coktam bhagavatā satavarge āgame karmavibhaṅgasūtre. @047 tasya khalu punar ānanda pudgalasyānyajātikrtaṃ vā karma pra- tyupasthitam bhavati. maraṇakāle vā mithyādrṡṭi:. idaṃ karma yama- lokopapattisaṃvartanīyam. ##XVIII.## tatra katamat karmāsuralokopapattisaṃvartanīyam. ucyate. sarvamrdukāyavāṅmanoduścaritam. māna:. abhimāna: adhimāna:. asmimāna:. mithyāmāna:. sukrta kuśalamūlam asuralokopapatti- pariṇāmitam. sarvo tkrṡṭarāgasamutthitaṃ dau:śīlyam prajñāmu- khena. idaṃ karmāsuralokopapattisaṃvartanīyam. ##XIX.## tatra katamat karma manuṡyalokopapattisaṃvartanīyam. ucyate. subhāvitā mandabhāvitāś ca daśa kuśalā: karmapathā:. katame daśa. trividhaṃ kāyakarma. caturvidhaṃ vākkarma. trividham mana:karma. idaṃ karma manuṡyalokopapattisaṃvartanīyam. ##XX.## tatra katamat karma kāmāvacaradevopapattisaṃvartanīyam. ucyate. susamāptā daśa kuśalā: karmapathā:. idaṃ karma kāmāva- caradevopapattisaṃvartanīyam. ##XXI.## tatra katamat karma rūpāvacaradevopapattisaṃvartanīyam. ucyate. susamāptā: susamāhitās tato viśiṡṭatarā: paripūrṇā daśa kuśalā: karmapathā:. idaṃ karma rūpāvacaradevopapattisaṃvar- tanīyam. ##XXII.## tatra katamat karmārūpyāvacaradevopapattisaṃvartanīyam. ucyate. catasra ārūpyasamāpattaya:. ākāśānantyāyatanam. vijñānā- nantyāyatanam. ākiṃcanyānantyāyatanam. naivasaṃjñānāsaṃjñāyata- nam. etā: samāpattayo bhāvitā bahulīkrtāś ca bhavanti. idaṃ karmā- rūpyāvacaradevopapattisaṃvartanīyam. ##XXIII.## tatra katamat karma krtaṃ nopacitam. ucyate. yat krtvā karma āstīryati jihreti vigarhati vijugupsati deśayati ācaṡṭe vyaktī- @048 karoti. āyatyāṃ saṃvaram āpadyate. na puna: karoti. idaṃ karma krtaṃ nopacitam. ##XXIV.## tatra katamat karmopacitaṃ na krtam. ucyate. yat karma kāyena paripūrayitavyam. tatra praduṡṭacitto vācam bhāṡate evaṃ te kariṡyāmīti. idaṃ karmopacitaṃ na krtam. ##XXV.## tatra katamat karma krtaṃ copacitaṃ ca. ucyate. yat karma sāṃcetanikam. ##a)## yathoktam bhagavatā. mana:pūrvaṅgamā dharmā mana:śreṡṭhā manojavā: manasā cet praduṡṭena bhāṡate vā karoti vā tatas taṃ du:kham anveti cakraṃ vā vahata: padam mana:pūrvaṅgamā dharmā mana:śreṡṭhā manojavā: manasā cet prasannena bhāṡate vā karoti vā tatas taṃ sukham anveti chāyā vā anuyāyinī. idaṃ karma krtaṃ copacitaṃ ca. ##XXVI.## tatra katamat karma naiva krtaṃ naivopacitam. ucyate. yat karma sāṃcetanikaṃ svapnāntare krtaṃ kāritaṃ vā. idaṃ karma naiva krtaṃ naivopacitam. ##XXVII.## tatra katamat karma yena samanvāgata: pudgalo nara- keṡūpapanna: paripūrṇaṃ nairayikamāyu: kṡapayitvā cyavati. ucyate. @049 ihaikatyena narakīyaṃ karma krtam bhavaty upacitam. sa tat karma krtvā nāstīryati. na jihrīyati na vigarhati na jugupsati na deśayati nācaṡṭe na vyaktīkaroti nāyatyāṃ saṃvaram āpadyate bhūyasyā mātrayā hrṡyati. prītim utpādayati. yathā devadattakokālikādaya:. idaṃ karma yena samanvāgata: pudgalo narakeṡūpapanna: paripūr- ṇanairayikam āyu: kṡapayitvā cyavati. ##XXVIII.## tatra katamat karma yena samanvāgata: pudgalo nara- keṡūpapanno ’rdhanairayikam āyu: kṡapayitvā cyavati. ucyate. ihaika- tyena nārakīyaṃ karma krtam bhavaty upacitam. sa tat krtvā nāstī- ryati na jihrīyati na vigarhati na jugupsate na deśayati nācaṡṭe na vyaktīkaroti. nāyatyāṃ saṃvaram āpadyate. api tu na bhūyasyā mātrayā hrṡyati. na prītim utpādayati. idaṃ karma yena samanvāgata: pudgalo narakeṡūpapanno ’rdhanairayikam āyu: kṡapayitvā cyavati. ##XXIX.## tatra katamat karma yena samanvāgata: pudgalo narakeṡū- papannamātra eva cyavati. ucyate. ihaikatyena nārakīyaṃ karma krtam bhavaty upacitaṃ ca. sa tat krtvāstīryati. jihrīyati. vigarhati vijugupsati ācaṡṭe. deśayati. vyaktīkaroti. āyatyāṃ saṃvaram āpad- yate. na puna: kurute. sa cen narakeṡūpapadyate upapannamātra eva cyavati. ##a)## yathā rājājātaśatru:. tena devadattasahāyenānantaryakarma krtam. pitrvadha:. saṃghabheda:. dhanapālamokṡaṇam. śilāyan- tramokṡaṇam devadattasyādeśena. tasmād avīcinarakagamanaṃ śrutvā tena saṃvignena bhagavati cittam prasāditam. śrāmaṇya- phalasūtre ’tyayadeśanaṃ krtam. pratisaṃdadhāti kuśalamūlāni. tena maraṇakāle cittam prasāditam. asthibhir api buddham bhaga- @050 vantaṃ śaraṇaṃ gacchāmi. sa upapannamātra eva cyavati. idaṃ karma yena samanvāgata: pudgalo narakeṡupapannamātra eva cyavati. ##XXX.## tatra katamat karma niyatopapattisaṃvartanīyam. ucyate. yat krtvā kvacid upapattaupariṇāmayati amutropapadyeyam iti. sa tatropapadyate. yathā bhagavato jātake syāmākajātakaprabhrtiṡu praṇidhānavaśād upapattir varṇyate. idaṃ karma niyatopapattisaṃvartanīyam. ##XXXI.## tatra katamat karmāniyatopapattisaṃvartanīyam. ucyate. yat krtvā na kvacid upapattau pariṇāmayati amutropapadyeyam iti. yathā satvā: karmavaśād upapadyante. idaṃ karmāniyatopapatti- saṃvartanīyam. ##XXXII.## tatra katamat karma deśāntaravipākam ucyate. yat karma tasminn eva janmāntare vā deśāntaragatasya vipacyate śubham aśu- bhaṃ vā. tat karma deśāntaravipākam yathā bhagavān kathayati bhūtapūrvam bhikṡavo jambudvīpe manuṡyāṇam aparimāṇamāyur bha- vati. yathā rājño māndhātu:. athānyatarasmin nagare maitrāyajño @051 nāma sārthavāhaputro babhūva. sa pañcaśatasahāyaparivrta udyānaṃ gata:. taiś ca sahāyair ukta: asmin nagare baṇijas tava pitaram pūr- vaṇgamaṃ krtvā mahāsamudram avatīrya suvarṇa bhūmiprabhrtīni desāntarāṇi gatvā dvīpāntarāṇi ca paśyanti. dravyopārjanaṃ ca kurvanti. vayam api tvām pūrvaṇgamaṃ krtvā samudram avatīrya dravyopārjanaṃ kariṡyāmo dvīpāntarāṇi ca drakṡyāma: tatas tena evam iti pratiṡrutam. sa rātrau gatvā mātaram āprcchati. amba suvar- ṇabhūmiṃ gamiṡyāma:. tasya mātāha. aparimāṇam putra dravyaṃ grhe tiṡṭhati. na gantavyam iti. sa mātur vacanena nivrtta:. sa bhūya udyānaṃ gata: sahāvair ukta:. tam arthaṃ vijñāpayāma:. tena tathāstv iti pratiśrutam. sa bhūyo mātaraṃ gatvāprcchati. bhūyaś ca mātrā pādapatanān nivartita:. evaṃ trtīyam api. sa kālāntareṇa bhūya @052 udyānaṃ gatvā sahāyair ukta:. tava doṡad vayam api na gacchāma:. prcchāmo vayam. trayodaśyāṃ gamiṡyāma iti. tena mātur aviditam eva bahir bahu bhāṇḍaṃ nirgamitam. tasya gamanakāle prasthitasya mātā dvāre pādapatanaṃ krtvā sthitvā. putra na gantavyam iti. sa kruddho mātu: pādam mastake dattvātikrānta: samudrakūlaṃ ca gata:. tena sahāya uktā:. samudram avataratāṃ na jñāyate jīvitam maraṇaṃ ca. vayaṃ sarva evāṡṭāṇgasamanvāgatam poṡadhaṃ grhṇā- ma:. tais tathāstva iti pratipannam. poṡadhaṃ ca grhītam. te samu- dram avatīrṇa:. samudramadhyagatānāṃ ca teṡāṃ viṡamavātādyā- hata: poto vinaṡṭas tena sarve kālagatā:. maitrāyajñāś ca ma. pra. ṭamukhyān avabaddhaṃ tāmraghaṭaṃ ca grhya samudrakūla uttīrṇa: sa paryaṭamāna: sauvarṇaprākāraṃ nagaram paśyati. ārāmasampan- naṃ vanasampannam. puṡkariṇīsampannam. dhūpitadhūpanam muk- tapuṡpāvakīrṇam avasaktapaṭṭadāmakalāpam. tataś catasro ’psaraso nirgatā: sa tābhir grhya nagaram praveśita:. sa tābhi: sārdham bahūni varṡāṇi krīḍitavān. bahūni varṡaśatāni. bahūni varṡāṇī bahūni varṡaśatasahasrāṇi kriḍitavān. sa tābhir ukta:. āryaputra tavāyam prthivīpradeśo ’pūrva:. asmākam aviditaṃ na nirgantavyam. yadi nirgacchasi sarvathottarābhimukhena na gantavyam. iti. sa tasmāt kālāntareṇa nirgata:. sa bhūyo gacchan nagaram paśyati. rūpyamayena prākāreṇa. ārāmasampannaṃ vanasampannam. pūrva- vad yāvat. tasmād apy aṡṭāv apsaraso nirgatā:. tābhir apy asau grhya praveśita:. sa tābhi: sārdham bahūni varṡāṇi krīḍitavān. bahūni varṡaśatāni. bahūni varṡasahasrāṇi bahūni varṡaśatasahasrāṇi kriḍita- vān. pūrvavat. tato’pi kālāntareṇa nirgata:. bhūyaś ca paryaṭan nagaram paśyati. vaidūryamayena prākāreṇa ārāmasampannaṃ vana- sampannam. puṡkariṇīsampannam. dhūpitadhūpanam. muktapuṡpā- vakīrṇam avasaktapaṭṭadāmakalāpam. tasmād api ṡoḍaśapraso nirga- tā:. tābhir api sārdham bahūni varṡāṇi krīḍitavān. pūrvavat. sa tābhir ukta:. āryaputra tavāyam prthivīpradeśo ’pūrva:. asmād vihārāt tena na nirgantavyam. athā nirgacchasi. sarvathottarāmukhena na ganta- vyam iti. sa tasmāt kālāntareṇa nirgata:. bhūya: paryaṭamāna: @053 sphaṭikaprākāreṇa nagaram. tathaivārāmasampannam. vanasampan- nam. puṡkariṇīsampannam. dhūpitadhūpanam muktapuṡpāvakīrṇam avasaktapaṭṭadāmakalāpam. tasmād api dvātriṃśad apsaraso nirgatā:. tābhir api sārdham bahūni varṡāṇi bahūni varṡaśatāni bahūni varṡaśa- tasahasrāṇi krīḍitavān. sa tābhir apy ukta:. āryaputra tavāyam prthivī- pradeśo’ pūrva:. asmād vihārāt tena na nirgantavyam. atha nirgacchasi. uttarāmukhena na gantavyam iti. sa tāsām pramadād ratikhinno nirga- ta:. uttarābhimukhena gacchan kaṇṭakāṭavīm prapanna:. atha krṡṇaya- sena prākāreṇa nagaram paśyati. sa tatra praviṡṭa:. praviṡṭamātrasya ca nagaradvāram pihitam. ūrdhavam paśyati. prākāro vardhate bhairavaṃ ca śabdaṃ śrṇoti. tatrasthaś ca cintayati. kim etad iti. sa tatra gata:. atha paśyati puruṡasyāsidharaṃ cakraṃ śiraś chinatti. sa bhīta: prcchati. kim etad bho puruṡa. nairayikapuruṡa: prāha. eṡa pra- tyekanaraka:. Maitrāyajña āha. kiṃ tvayā pāpakarma krtam iti. sa kathayati. asmin jambudvīpe mahākośalī nāma nagaram. tatrāham mahāsārthavāhaputro ’bhūvam. sa pañcabhi: sahāyaśatai: saho- dyānaṃ gata:. te kathayanti. tava pitā sārthavāho ’smākam pūrva- puruṡo’ sti. pūrvaṇgamaṃ krtvā deśāntarāṇi gatvā dravyopārjanāni kurvanti. suvarṇabhūmiṃ siṃhaladvīpaṃ ca prabhrtīni ca dvīpānta- rāṇi paśyanti. vayam api tvayā pūrvaṇgamena deśāntaram paśyāma iti. vayam api gacchāma iti pratiśrutam. so’ haṃ grhaṃ gatvā māta- ram āprṡṭavān. aham evaṃ deśāntaraṃ gamiṡyāmīti. mātā ma āha. putra tava pitā samudram avatīrṇo deśāntaraṃ gata eva kālagata:. tvam ekaputraka:. prabhūtaṃ grhe dravyaṃ tiṡṭhati. na gantavyam. iti. mayā na gacchāmīti pratiśrutam. evaṃ dvitīyaṃ trtīyaṃ catur- tham apy āpādapatanaṃ nivartita:. kālāntareṇāham bhūyo ’py udyā- naṃ gata: sahāyair ukta:. avaśyaṃ gantavyam iti. gamiṡyāmīti mayā pratiśrutam. atha mama prasthitasya mātā dvāre pādapatanaṃ krtvā sthitā. putra nārhasi mām parityaktum iti. tasyāham mastake pādaṃ dattvā prakrānta:. so’ ham pañcabhi: sahāyaśatai: sārdhaṃ samu- drakūlaṃ gata:. aṡṭāṅgasamanvāgatam poṡadhaṃ grhya samudram avatīrṇa:. suvarṇabhūmiprasthitānām asmākaṃ viṡamavātādyāhata: poto vinaṡṭa:. te sarve kālagatā:. ahaṃ tu bahubhir divasai: kathaṃ- cana samudrād uttīrṇo ’tha prapīḍyamāna: sauvarṇena prākāreṇa nagaram. ārāmasampannam. vanasampannam. puṡkariṇīsampannam. dhūpitadhūpanam. muktapuṡpāvakīrṇam. avasaktapaṭṭadāmakalāpam. tasmāc catasro ‘psaraso nirgatā:. tābhi: praveśito ’smi. yāvat. @054 tābhir api sārdham bahūni varṡāṇi. bahūni varṡaśatāni. bahūni varṡaśatasahasrāṇi krīḍitam. tata: kālāntareṇa nirgacchan pa...pūr- vavat. tasmād apsaraso nirgatā: tābhi: praveśito ’smi. yāvat. tābhir api sārdham bahūni varṡāṇi bahūni varṡaśatāni bahūni varṡa- śatasahasrāṇi krīḍitam. evaṃ vaidūryamayam. tasmād api ṡoḍa- śāpsaraso nirgatā:...tasmād api nirgata:. sphaṭikamayaṃ nagaram paśyāmi. pūrvavat. tasmād dvātriṃśad apsaraso nirgatā: tābhir api saha tathaiva krīḍitam... kaṇṭakāṭavīm prapanna:. yāvad. āyasana- garam paśyāmi. so ’ham atra praviṡṭa:. praviṡṭasya me dvāram pihitam. atra ca pūrvavat...asidharaṃ cakraṃ śirasi parivarta- mānam paśyāmi. tatra ca mamāvasthitasya śirasi asidharaṃ cakraṃ saṃkrāntam. yad aham mātu... nivrtta:..aṡṭāṅgasamanvāgataṃ ca poṡadhaṃ grhītam. tasya karmaṇo vipākena caturṡu mahānagareṡu pratyekasvargasva....mātu: śirasi pādaṃ dattvā gata: tasya karmaṇo vipākena mamāsidharaṃ cakraṃ śiraś chinatti. maitrayājñaś cintayati. mayāpy etad eva karma krtam. upasthito mamāpi karmavipāka iti. nairayikapurusa: prāha. kutas tvam. maitrāyajña: kathayati. asti jambudvīpe tāmaliptaṃ nāma mahānagaram. tato’ ham. mayāpi caitat sarvam anuṡṭheyam. nairayikapuruṡa: prāha. asti mayādyānta- rikṡe ghoṡa: śruta: kṡīṇas tava karmavipāka: maitrāyajño nāma sārthavāhaputra: adyāgamiṡyati. etad eva karma krtveti. maitrāyajña āha. kim bhojanam. sa āha. ata eva mastakāc chidyamānād yat pūyaśo- ṇitaṃ sravati. evam uktvā sa puruṡa: kālagata: patita: maitrāyajño bhīta: saṃvigna: sarveṇa bhāvena mātāpitro: praṇipātaṃ krtvāha. ūrdhvam bhavāgravitatān adharād avīciṃ tiryakprathān agaṇitān api lokadhātūn ātmansva surāsuranaroragabhūtakāye satvāni yāni upagatāni sukhino bhavantu @055 evaṃ cintayitvā sarveṇa bhāvena mātāpitror namaskāraṃ krtvā praṇipātaṃ ca praṇidhānaṃ ca krtavān. yatra yatropapadyāmi mātā- pitro: śuśruṡāṃ kuryām aham iti. ye ca kecana satvā pratyeka- narake upapadyante teṡāṃ sarveṡām arthāyāham atrāvasthita:. ye ca kecana loke yuktās ca muktāś ca taṡāṃ nama:. te mām pālayantu. idam uktvā tasmin nairayikapuruṡa: kāle sthita:. punaś ca praṇi- dhānaṃ krtvā punar apy āha. krtvādau narakam avīcim ābhavāgrād ye satvāś cyutigatibandhanāvabaddhā: te sarve sukham atināpya dharmayuktaṃ nirvāṇaṃ yad ajaram acyutaṃ sprśantu. atha tac cakram asprśamānaṃ śirasi nityakālam evopari vihāyasi sthitam. nityaṃ ca kila tasya mātāśiṡam prayuṇkte. yady asti mama kiṃcit puṇyaphalam pradānena vā śīlena vā brahmacaryeṇa vā pati- vratatvena vā tena puṇyaphalena mama putrasya yatra tatra sthitasya mā kiṃcit pāpam bhavatu. tena ca tasya śivam āsīt. b) yathā śyāmajātake saviṡeṇa śareṇa. śyāmakumārasya mātā- pitror āśīrvācanena śalyaś ca nirgato viṡaṃ ca naṡṭam mrtaś ca saṃjīvitas tadvat tasyāpi śivam āsīt. yathā vajrarājagrhe dha- naṃjayasūtre āryaśāradvatīputreṇoktam tam enam brāhmaṇam mātāpitarau samam mānitau samyak pūjitau kalyāṇena manasānu- @056 kampete. adhosī vatana putro dhārmikeṇa karmaguṇena na ca kiṃcit pāpaṃ karma karoti. sarvaṃ sūtraṃ yojyam. yathā ca siyālakasūtre bhagavatoktam. tam evaṃ grhapatiputra mātāpitarau pañcasu sthāneṡu pratyupasthitau pañcasu sthāneṡu pratiṡṭhā- payata: tasya punar grhapatiputra mātāpitrbhyām anukampitasya puruṡapudgalasya vrddhir evam pratyāśaṃsitavyā. c) sa tatra prītyāhāra: sthitvā paripūrṇeṡu ṡaṡṭivarṡasahasreṡu kālagata:. d) yathā rājājātaśatrur aparipūrṇa eva nairayikāyu:pramāṇe cyuta:. abandhyatvāt karmaṇāṃ kadācid atīva śirorujā bhavati. e) atra krtapraṇidhānasya maitrāyajñānasya mātāpitrśuśrūṡā vakta- vyā. yathā śyāmajātake ’ndhau mātāpitarau hastibhūtena paripā- litau. anyeṡu jātakaśateṡu ca. f) atha bhagavān prāptakālam bhikṡūn āmantrayate. syād evam bhikṡavo yuṡmākam anya: sa tena kālena tena samayena maitrāyajño nāma sārthavāhaputro babhūveti. naivaṃ draṡṭavyam. ahaṃ sa tena kālena tena samayena maitrāyajño nāma sārthavāhaputra āsīt. tasmāt tarhi bhikṡavo mama vacanaṃ śraddadhānair buddhe sagauravair bhavitavyaṃ dharme saṃghe sagauravair bhavitavyam. mātāpitrṡu ācāryopādhyāyeṡu sagauravair bhavitavyam. evaṃ vo bhikṡava: śikṡitavyam. ya evaṃ deśāntaragata: sukhaṃ du:kham pratyanu- @057 bhavati. yathā maitrāyajñena deśāntaragatena tasminn eva janmani pratyekasvargam pratyekanarakaṃ cānubhūtam. ya evaṃ deśāntara- gata: sukhaṃ du:kham pratyanubhavati. idaṃ karma deśāntara- vipākam. g) etad darśayati bhagavān. yathā mayi tathā mātāpitrṡu. ācāryo- pādhyāyeṡu vacanakāriṇāṃ samo vipāka: iha loke paraloke ca. kathaṃ iha loke sama: karmavipāko bhavati. yathā śrāvastyāṃ daridrapuruṡo bhagavantaṃ saśrāvakasaṃgham bhuñjānaṃ drṡṭvā cittam prasāditavān. tena mahāpuṇyasambhāra upārjita: rājyasaṃ- vartanīyaṃ karma krtam. tad eva ca mokṡabījam. tac ca jñātvā bhagavatā gāthā bhāṡitā ye tatrābhyanumodante vaiyāvrtyakarāś ca ye anūnā dakṡiṇā teṡāṃ te ’pi puṇyasya bhāgina:. etad eva gāthā samutthānam. mana:pūrvaṇgamā dharmā mana:śreṡṭhā manojavā: manasā cet prasannena bhāṡate vā karoti vā tatas taṃ sukham anveti chāyā vā anuyāyinī tataś cyutaś ca deveṡūpapanna:. yathā ca tagaraśikhī nāma pratyekabuddha:. durbhikṡe daridrapuruṡeṇa sūpa: pratipādita:. sa ca tadahar eva tasmin nagare rājābhiṡikta: tata: kālāntareṇa pratyeka- buddha: saṃvrtta: ya eṡa sūtrāntare paripaṭhita: pratyekabuddhas @058 tagaraśikhī nāma. evaṃ tāvad bhagavati sāṃdrṡṭikaścittaprasādasya phalavipāka:. h) katham mātāpitrṡu. yathā maitrāyajña: sārthavāhaputra: ācaturtham pratinivrtto mātur vacanena caturṡu mahānagareṡu pratyekasvargasukham anubhūtavān. tat tu tasya mokṡabījam. evam mātāpiṭṡva api sāṃdrṡṭika: phalavipāka: i) katham bhagavati mātāpitrṡu ca cittapradoṡeṇa narakagam- anam bhavati. ucyate. devadatto bhagavati cittam pra...to’vīcau mahānarake patita:. tathā sindhu viṡaye raurukaṃ nāma nagaram. tatra śikhaṇḍī rājaputra: pitaraṃ ghātayitvā narake patita:. evam bhagavati mātāpitrṡu ca cittapradūṡaṇena narakagamanam bhavati. j) tena kāraṇena kiṃ nāsti nānākaraṇam. ucyate. mahāntaṃ. nānākaraṇam. bhagavān anekakalpaśatasahasropārjitakuśalamūla- sambhūtasambhāra: anutpannasya mārgasyotpādayitā buddho bo- dhāya mārgaṃ deśayati. tasmin krta: prasādo ’prameyaphalavipāka: ante ca nirvāṇam. mātāpitror mokṡamārgo ’vidita:. api ca na sarvam mātāpitror vacanaṃ kāryam. santi kecin mithyādarśanopahatacitta: putrān bruvanti. ehi mām avasanaṃ naya. tava ca bhaviṡyati hitāya @059 sukhāya mama ca. [prapāte mām pā] tayāgnau vā praveśayeti. tan naiva kartavyam. kiṃ kāraṇam. mātāpitarau ghātayitvāvaśyaṃ narakagamanam. ata eva bhagavatā pratiṡiddho na mātāpitrghātaka: pravrājayitavya: nāsti tasya pravrajyā nopasampadā. nāsti phala- prāpti:. evaṃvidhaṃ varjayitvānyathā samasamā mātāpitara ācāryo- pādhyāyā: kathaṃ ca samasamā. nanu bhagavatoktam. mātāpitro: putrasneho yāvad asthimajjām āśritya tiṡṭhatya ata eva mātāpitrbhyām ananujñātasya nāsti pravrajyā. yathāryarāṡṭrapālaśoṇa prabhrtayo bhagavatā mātāpitarāv ananujñāpya na pravrājitā: adyāpi tān aṇanujñātān na pravarājayanti. yathā ca bhagavati pravarajite śud- dhodanasya putraśokena cakṡuṡī antarhite. ucyate. mātāpitara: pañca sthānāni pratyāśaṃsamānā: putram icchanti. saṃvardhito no vrddhībhūtān pālayiṡyati kāryaṃ ca kariṡyati dravyasvāmī ca bhaviṡyati. kālagatānāṃ ca pitrpiṇḍaṃ dāsyati. kulavaṃśaś ca cirasthitiko bhaviṡyati. imāni pañca sthānāni pratyāśaṃsamānā mātāpitara: putram icchanti. naivam ācāryopādhyāyā: kevalam eva kāruṇyam puraskrtya katham asyā nādikālapravrttasya saṃsāraca- krasya paryantaṃ kuryād iti. yathā bhagavatā vināya uktam. upādhyāyasya śiṡye putrasaṃjñā bhavati. śiṡyasyāpya upādhyāye pitrsaṃjñā bhavati. evam anyonyaniśritā: sukhino bhaviṡyanti. evam ācāryopādhyāyā: samasamā mātāpitrbhi: yathā cakravartisūtra @060 uktam bhagavatā. kasya karmaṇo vipākena rājā cakravartī has- tiratnānya aśvaratnāni ca pratilabhate. dīrgharātraṃ rājā cakra- vartī mātaram pitaraṃ vā svayaṃ vā skandhe vahati vā rathādibhir vāhayati vā. ācāryopādhyāyān svayaṃ vahati vāhayati vā. tasya karmaṇo vipākena rājā cakravartī hastyaśvaratnāni pratilabhate. anenāpi kāraṇena samasamā mātāpitara ācāryopādhyāyāś ca. api tv asty anyatra nānākaraṇam. grhasthānām mātāpitr pravrajitā: pūjyā:. pravrajitānām ācāryopādhyāyā eva pūjanīyā:. yathā mahīṡāsakā gotrāntarīyā vinaye ’rthotpattiṃ dhārayanti. yathāha bhagavān. na bhikṡava: ācāryopādhyāyān anāprṡṭvā deśāntaraṃ gantavyam. kasmād. bhavati bhikṡavo jīvitāntarāyo bhavati brahmacaryān- tarāyo bhavati pātracīvarāntarāya: bhūtapūrvam bhikṡavo mai- trāyajño nāma sārthavāhaputra āsīd iti. etad evāvadānaṃ yathāvas- thitaṃ vaktavyam. evam eva samasamā ācāryopādhyāyā mātāpitaraś ca. yathā coktam bhagavatā. yo bhikṡavo mātāpitarau skandhena grhya jambudvīpam paryaṭeta yogodvahanaṃ ca kuryāt caturṡu @061 dvīpeṡu hiraṇyasuvarṇaṃ ca dadyāt. evam api mātāpitro: pratyupa- kāro na krto bhavati. yaś ca punar buddhe prasādayet. dharme. saṃghe. pañcasu śikṡāpadeṡu āryakānteṡu śīleṡu pratiṡṭhāpayet. evam mātāpitrṇām putrai: pratyupakāra: krto bhavati tac ca sarvam ācāryopādhyāyā: kurvanti. yathāha bhagavān dakṡiṇāvibhaṇgasūtre. yathānanda pudgala: pudgalam āgamya buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati yathoktāni ca śikṡāpadāni vakta- vyāni. tenānanda pudgalena tasya pudgalasya na śakyam pratikartum. yad idam abhivādanapratyutthānamātreṇaivam api prativiśiṡṭatarā ācāryopādhyāyā mātāpitrbhyām. yathā ca mahākātyāyanenāvanti- prabhrtaya: paścimajanapadā abhipraśaditā: yathā cāryamadhayan- dinena kāśmīrāyām pañca nāgaśatani vinīya deśo ’bhiprasādita: @062 anavataptasarasaś ca kuṅkumam ānīya kaśmīrāyām pratiṡṭhāpi- tam. tac cādyāpi lokopabhuktam. vihāraś ca kārito ’dyāpi ca tatraiva prativasanti. yathā ārya gavāmpatinā suvarṇabhūmyāṃ yojanaśataṃ janapado ’bhiprasādita:. yathā ca pūrvavidehā ārya piṇḍo labhāradvājenābhiprasāditā (vihārāś ca kāritā adyāpi tatraiva @063 prativasanti). yathā cāryamahendreṇa siṃhaladvīpe vibhīṡaṇa prabhrtayo rākṡasā: samaye sthāpitā deśaś cābhiprasādita: yathā cādhyardhaśatake sūtra āryapūrṇena śūrpārake nagare pañco- @064 pāsakaśatāni abhiprasāditāni. candanamālaś ca vihāra: kārita:. yathā ca bhagavān pañcabhir bhikṡuśatai: sārdhaṃ vihāyasā tatra gato janakāyaś cābhiprasādita: api ca kim ekaikasya bhikṡor nāma- grahaṇena krtena yato bhagavān parinirva...ntar ya: kaścid vinīto bhikṡur vā bhikṡuṇī vopāsako vopāsikā vā sarve te bhikṡubhir eva vinītā:. yaś ca yenābhiprasādita: sa tasyācāryopādhyāyāś ca eta ...ta bhagavān mātāpitara: pañca sthānāni pratyanuśaṃsamānā: putram icchanti. ācāryopādhyāyās tu kāruṇyān nirvāṇaṃ dharmaṃ deśayanti. anenāpi kāraṇena mātāpitrbhya ācāryopādhyāyā: prati- viśiṡṭatarā iti. ata evam āha bhagavān. mama bhikṡavo vacanaṃ śraddadhānair bhagavati para: prasāda: kārya: dharme saṃghe mātāpitrṡv ācāryopādhyāyeṡu para: prasāda: kārya: tad vo bhavi- śyati dīrgharātraṃ hitāya sukhāyeti. idaṃ karma deśāntaravipākam @065 ##XXXIII##. katamat karma yena samanvāgata: pudgala: pūrvaṃ sukhito bhūtvā paścād du:khito bhavati. ucyate. ihaikatyo dānaṃ yācita: samāna: pūrvaṃ prahrṡṭa: pratijānīte pramudito dadāti. dattvā ca khalu pratisārī bhavati. sa yadā manuṡyeṡūpapadyate. āḍhyeṡu mahādhaneṡu mahābhogeṡu kuleṡūpapadyate. paścāt tasya te bhogā: parikṡayam paryādānaṃ gacchanti. sa paścād daridro bhavati. yathāryagopaka: tena kila kakucchande samyak- sambuddhe bhikṡusaṃghasya godhenur dattā. sa paścāt parair garhito na sādhukrteyaṃ datteti. tena cittam pradūṡitam. sa yatra yatropapadyate tatra tatra mahādhano bhavati. paścāt tena citta- pradoṡeṇa daridro bhavati. paścime bhave ’pi rājagrhe nagare @066 ‘nyatarasmin grhe pratyājāta:. tasya jāyamānasya mātā kālagatā. anena mātā māritā jāyamānena mūlanakṡatre jāto ‘yam mā nirmūlaṃ kulaṃ kariṡyaty amaṅgalo ‘yam iti mātrā sārdhaṃ śmaśāne utsrṡṭa:. tatrāpi ca mātur ekastanāt kṡīram pragharati tenaiva puṇyānu- bhāvena. vivrddhaś ca bhagavatāgatya pravrājita:. etac ca sarvam anupūrveṇa bhagavatā bhikṡūṇāṃ kathitam. evam anena pūrvaṃ kṡīradhenu: prasādajātena dattā paścād vipratisārī saṃvrtta:. tasyedaṃ karmaphalam. yas tv asau pūrvakaś cittaprasādas tad evāsya mokṡabījam. yathā ca campāyām mahānagaryām iśvaro grhapatiputra:. tena bhrtyānāṃ haste sarvaṃ dhanaṃ caturdiśam bāṇijyāya preṡitam. tac ca sarvaṃ deśāntaragataṃ vinaṡṭam. sa ca parakarmakara: saṃvrtta:. idaṃ karma yena samanvāgata: pudgala: pūrvaṃ sukhito bhūtvā paścād du:khito bhavati. ##XXXIV.## katamat karma yena samanvāgata: pudgala: pūrvaṃ du:khito bhūtvā paścāt sukhito bhavati. ucyate. ihaikatyo dānaṃ samādāya yācita: samāna: pratijānīte krcchreṇa dadāti. dattvā tu dānam paścāt prītim utpādayati. sa yadā manuṡyeṡūtpadyate dari- dreṡu kuleṡūtpadyate. tasya paścāt te bhogā abhivrddhiṃ gacch- anti. atra cāniruddhasyāvadānaṃ vaktavyam. tena kila rājagrhe @067 śyāmākataṇḍulabhaktam upariṡṭhasya pratyekabuddhasya piṇḍapāto datta:. taddivasam eva rājñā tuṡṭenāṡṭau mahāgrāmā dattā:. tac ca paścimakaṃ dāridryam. yathā tasyaiva vyākaraṇam pūrvāparāntake sūtre. yathā ca śrāvastyāṃ daridrapuruṡeṇa svajanaphalāni yācitvā kṡetraṃ nītāni karṡaṇārthe. tasya patnyā paragrhe bhājanam ādhāya vrīhim ānīya bhaktaṃ siddham. atha bhagavatā śāriputra-maud- galyāyana-mahākāśyapa-subhūtiprabhrtaya: ete uktā:. amukasya grhapater grhe prathamam bhaikṡyaṃ grahītavyam iti. te ca sarve yathānupūrvaṃ tatra gatā:. sarvaiś ca tasmād bhaikṡyaṃ labdham. atha paścād bhagavān api gata:. tayā striyā jātaprasādayā pariśiṡṭam bhaktaṃ sarvam bhagavato dattam praṇidhānaṃ ca karoti. anena bhagavan kuśalamūlena mā me bhūya: kadācid dāridryaṃ syād iti. tathāstv iti bhagavatā pratiśrutam. tadahar eva tasya mahānidhānam prādurbhūtam. tac chrutvā rājā prasenajit tasmin grhe gata:. tenoktam. asmākam pūrvarājabhis te dīnārā: sthāpitā iti. grhapatinā tasya tato grhyāñjalipūro datta:. aṅgāra: saṃvrtta:. rājñā bhūyo grhapater dattā:. suvarnaṃ saṃvrttam. athā rājā prasenajid vismaya- jāta:. gatvā bhagavato nivedayati. bhagavān āha. puṇyanirjātā grhapater na grāhyā. sarvaṃ ca tadānupūrveṇa kathitam. evam eṡa yadā dātā bhavati du:khena yācita: samāna: pratijānite. du:khena @068 dadāti dattvā ca cittam prasādayati. tena hetunā pūrvaṃ daridro bhūtvā paścān mahādhano bhavati. idaṃ karma yena samanvāgata: pudgala: pūrvaṃ du:khito bhūtvā paścāt sukhito bhavati. ##XXXV.## katamat karma yena samanvāgata: pudgala: pūrvaṃ ca paścāc ca sukhito bhavati. ucyate. ihaikatyo dānaṃ yācita: sa prahrṡṭa: pratijānīte prahrṡṭo dadāti. dattvāpi ca prītimān bhavati. sa yadā manuṡyeṡūpapadyate. āḍhyeṡu kuleṡūpapadyate mahā- dhāneṡu mahābhogeṡu. atra bhadrike nagare miṇḍhakaprabhrtīnāṃ caturṇāṃ dānapatīnāṃ vipāko vaktavya: tai: kila tagaraśikhī pratyekabuddha: piṇḍapātena pratipādita:. atra vinayāvadānaṃ vaktavyam. idaṃ karma yena samanvāgata: pudgala: pūrvaṃ ca paścāc ca sukhito bhavati. ##XXXVI.## katamat karma yena samanvāgata: pudgala: pūrvaṃ ca paścāc ca du:khito bhavati. ucyate. ihaikatya: kalyāṇamitra virahito bhavati. sa dānaṃ na dadāti. na ca tena kiṃcit pāpakaṃ karma krtam bhavati. sa yadā manuṡyeṡūpapadyate daridreṡu kuleṡūpa- padyate. alpānna pāna bhojaneṡu. yathā śravastyāṃ daridradāra- kasyāvadānaṃ varṇayanti. śrāvastyāṃ kila bhagavān piṇḍapātam paryaṭati. tadā ca śrāvastyām ikṡudvādaśī nāma bhavati. bhaga- vatā cekṡūṇi labdhāni. anyatarasmin grhadvāre daridradārakas tiṡṭhati. sa bhagavantam ikṡūṇi yācati. bhagavataikaṃ dattam. sa @069 bhūyo yācati. bhagavān āha. vatsa. ucyatām. necchāmīti te bhūyo dāsyāmīti. sa prāha. mayā bhagavan na kadācin necchāmīty uktam pūrvam. bhagavān āha. vatsa. ucyatām necchāmi bhagavan sarvāṇi dāsyāmiti. tenekṡulobhān necchāmīty uktam. bhagavatā sarvāṇi dattāni. athāryānanda: prcchati. bhagavan kim idam. bhagavān āha. na kadācid eṡa ānanda rūparasagandhasparśādināṃ trptapūrvo ‘bhavat necchāmīti vā na kadācid uktapūrvam. tad etasya vacanaṃ tasya necchāmīti hetubhūtam bhaviṡyati. āha ca. necchāmīty eṡa vyāhāro na kadācid udīrita: kuto rūpāṇi śabdāś ca gandhā: sparśāś ca vai kuta:. ity evaṃ prārthayann eṡa nityam bhramati bāliśa: necchāmīti praharṡeṇa yaiṡā vāk samudīritā hetur alpecchatā yaiṡā sa evāsya bhaviṡyati. idaṃ karma yena samanvāgata: pūrvaṃ ca paścāc ca du:khito bhavati. ##XXXVII.## katamat karma yena samanvāgata: pudgala āḍhyo bhavati matsarī. ucyate. ihaikatyenālpamātraṃ dānaṃ dattam bhavati śilavati pātrabhūte na tu punas tyāgacittam abhyastam bhavati. yadā manuṡyeṡupapadyate. āḍhyeṡu kuleṡūpapadyate mahādhaneṡu mahābhogeṡu. tena dānaviśeṡeṇa yat tena punas tyāgacittam abhy- astaṃ na bhavati sa tena karmaṇā matsarī bhavati. yathā śrāvastyāṃ @070 hilliśālagrhapater avadānam. sa kila pūrvajanmani matsarī bhavati. atha tasya grhadvāre tagaraśikhī nāma pratyekabuddha āgata:. tasya bhikṡā dattā. tena drṡṭvādīyamānā tena kṡavaṇaye na ca bhikṡā dattā sa ca pravrājita: paribhraṡṭa:. sa tena karmaṇā divyamā- nuṡyakā: saṃpattayo ‘nubhūya śrāvastyām agra kulikaputra: pratyājāto matsarī kālagata:. tasya dravyaṃ rājñā prasenajitāputra- kaṃ grhitvā satavarge āgame prasenajitsaṃyukteṡu rājopakīrṇa- kaṃ nāma sūtram. prasenajid bhagavata: kathayati. iha bhagavann agrakulika: kālagata:. tasya mayāputrakaṃ svāpateyaṃ grhītam. bhagavān āha. katīyam mahārāja grhapater dravyaṃ grhītam. sa āha. śataṃ bhagavan śatasahasrāṇāṃ yad āhatam pariśiṡṭaṃ dravyam aparimitam anāhatam. bhagavān āha. idaṃ tasya mahārāja saptamam aputrakam dravyagrahaṇam. yat tena tagaraśikhī nāma pratyekabuddha: piṇḍapātena pratipādita:. tad asya karma parik- ṡīṇam. anyac ca kuśalamūlaṃ na krtam. tenādya prathamāyāṃ rātryāṃ mahāraurave narake pacyate. tatra bhagavān gāthā bhāṡate. dhanaṃ dhānyaṃ jātarūpaṃ gavāśvamaṇikuṇḍalam dāsakarmakarā bhrtyā ye cānye anujivina: mriyamāṇasya nānveti nāpi ādāya gacchati. yat tena krtam bhavati kalyāṇam atha pāpakam tad dhi tasya svakam bhavati tac ca ādāya gacchati. tasmāt kuruta puṇyānāṃ nicayaṃ sāmparāyikam @071 puṇyāni paraloke ‘smin pratiṡṭhā prāṇināṃ smrtā grhe tiṡṭhati kāyo ‘yaṃ śmaśāne priya bāndhavā: sukrtaṃ duṡkrtaṃ caiva gacchantam anugacchati. ayam pudgala āḍhyo bhavati matsarī. ##XXXVIII.## katamat karma yena samanvāgata: pudgalo daridro bhavati tyāgavān. ucyate. ihaikatyena pudgalena bahu dānaṃ dattam bhavati. tiryaggateṡu manuṡyeṡu ca du:śīleṡv abrahmacāriṡu. puna: punas tyāgacittam abhyastam. sa yadā manuṡyeṡūpapadyate daridro bhavati tyāgavān tena dānābhyāsena. yat tu tenāpātrabhūteṡu dānaṃ dattaṃ tena daridra:. yathā śrāvastyāṃ tatra vinaye tantra- vāyasya nidānam varṇayanti. sa tyāgavān daridraś ca. puna: punas tyāgacittam abhyastam. idaṃ karma yena samanvāgata: pudgalo daridro bhavati tyāgavān. ##XXXIX.## katamat karma yena samanvāgata: pudgala āḍhyo bhavati tyāgavān. ucyate. ihaikatyena pudgalena bahu dānaṃ dattam bhavati śīlavatsu pātrabhūteṡu puna: punas tyāgacittam abhyastam bhavati. sa tena karmaṇā yadā manuṡyeṡūpapadyate. āḍhyeṡu kuleṡūpa- padyate mahādhaneṡu mahābhogeṡu. yat tu tena puna: punas tyāga- cittam abhyastaṃ tena tyāgavān bhavati. yathānāthapiṇḍadena kila krakucchande samyaksambuddhe jetavanaṃ niryātitam. vihāraśca kārita:. evaṃ kanakamunau samyaksambuddhe kāśyape sarvārtha- siddhe ca. bhūyaś ca maitreyasya suvarṇāstīrṇaṃ niryātayiṡyati. idaṃ karma yena samanvāgata: pudgala āḍhyo bhavati tyāgavān. ##XL.## katamasya pudgalasyāyu: kṡīṇaṃ na karma. ucyate. ya: pudgalo narakāc cyuto narakeṡūpapadyate. tiryagbhyaścyutas @072 tiryakṡūpapadyate. yamalokāc cyuto yamaloke upapadyate. devebhyaś cyuto deveṡūpapadyate. yathā varṡākārasya brāhmaṇasya puna: puna: kālagatasya markaṭopapatti:. yathā kāsmīrāyām pūrvoktasya grhapate: puna: puna: paśūpapatti:. yathā ca śrāvastyāṃ kaścid daridra: kuṭumbī kālagata:. tasya grhadvāre balīvardo vraṇībhūtena skandhena tiṡṭhati. sa grha āsaktacitta: kuṭumbī tasya balīvardasya skandhe krmi: pratyājāta:. upapannamātraś ca kākena bhakṡita:. punas tatraiva krmi: pratyājāta:. sa evaṃ saptakrtva ekadivasena kālagata: upapannamātraś ca kākena bhakṡita:. yathā cārya- mahāmaudgalyāyano magadheṡu bhaikṡyam paryaṭāmāno ‘nyata- magrhadvāram anuprāpta:. tasmiṃś ca grhe grhapati: patnīsahito matsyamāṃsaprakāreṇa bhojanam bhuṅkte. putreṇa paryaṅkagatena krṡṇā cāsya kukkurī pura: sthitā. sa tasya matsyā sthinī kṡipati. atha sa grhapatir mahāmaudgalyāyanaṃ drṡṭvāha. gamyatām ārya nāsti kaścid atra yo bhikṡāṃ dāsyati. sa khalu samprasthita:. taśmiṃś ca grhadvāre deśāntarābhyāgatā: puruṡā vidvāṃsa: pūr- vasthitā: te taṃ drṡṭvā vismayam prāptā:. aho āścaryam ayaṃ nāma rddhimatām agrya: yena Nandopanandau nāgarājānau vinītau vaijayantaś ca prāsādo vāma pādāṅguṡṭhena kampita: śakro vismā- pita: trisāhasraṃ lokadhātuṃ nimeṡāntaracārī sa nāma bhikṡām adattvā visarjita:. atha sthaviras teṡāṃ saṃvejanārtham āha. vatsa. naitad āścaryam. puruṡā ūcu:. atha kim anyad āścaryam vismaya- kāraṇam. sa uvāca. ya eṡa grhapatir matsyamāṃsaprakārair bhojanam @073 bhuṅkte eṡa matsya: asya grhapate: pitā. tena yā eṡāsya grhasya prṡṭhata: puṡkariṇī ata: prabhūtamatsyān uddhrtyoddhrtya bhak- ṡitā:. sa kālagato ‘traiva matsya: pratyājāta:. sa eṡo ‘nekaśa uddhrtyoddhrtya bhakṡyate. atraiva ca bhūyo bhūya upapadyate. yāpy eṡā kukkurī asyaiva grhapater mātā. etayā lobhadoṡeṇa na kiṃcid dānaṃ dattam. na ca śīlaṃ sevitam. kevalaṃ kulavaṃśārthaṃ dravyam paripālitam. sātraiva grhe āsaktacittā kālagatā kukkurīṡu pratyājātā. kālagatā bhūyo ‘traivopapadyate. sarvāṃ ca rātriṃ grhaṃ samantāt paryaṭati. mātra kaścit praviśed iti. atha yas tv eṡa putra: paryaṅke krta: eṡo ‘syā eva striyā: pracchanna bhartā anena ca grhapatinā śrutam. eṡā te patni parapuruṡavyāsaktā jāteti. sa eṡa grhapatir grāmāntara gamanavyapadeśena grhān niṡkrānta:. eṡāpi strī parapuruṡeṇa saha śayitā. anena grhapatinā rātrāv āgamya puruṡo ghātita:. so’ syām eva striyām āraktacittas tenaiva snehānubandhena kukṡav upapanna:. paśya vatsa ya: pitā caiva tasya sa maṃsāni bhakṡayati. yā mātā janitrī tasyā matsyakaṇṭakāsthikāni dadāti. yaś ca śatru: kruddhena mārita: pāradārika: tam paryaṅkena dhārayati. eṡa saṃsāradoṡo nirveda: kārya:. idam atrāścaryakāra- ṇam. atha sa bhikṡur mahāmaudgalyāyana etad evārtham sarvam paścimajanatāsaṃvejanārthaṃ ślokena saṃgrhītavān. yathāha. pitur maṃsāni khādatemātu: kṡipati kaṇṭakān bhāryā jāraṃ ca poṡeti loko mohatamovrta: ayam pudgalo yasyāyu: kṡīṇaṃ na karma. @074 ##XLI.## katamaṡya pudgalasya karma kṡīṇāṃ nāyu: ucyate. ya: pūrvaṃ sukhito bhūtvā paścād du:khito bhavati. pūrvaṃ yo du:khito bhūtvā paścāt sukhito bhavati asya pudgalasya karma kṡīṇaṃ nāyu: ##XLII.## katamatasya pudgalasya karma kṡīṇam āyuś ca. ucyate. ya: pudgalo narakāc cyutas tiryakṡūpapadyate. tiryagbhyaś cyuto yama- loke upapadyate. yamalokāc cyuto manuṡyeṡūpapadyate. tataś cyuto deveṡūpapadyate. yathā śrāvastyāṃ viṇikputra udyānaṃ gata: puṡpaheto: patnīvacanenāśokavrkṡam ārūḍha:. sā ca vrkṡaśākhā viśīrṇā. sa pāṡānaśilāyām patita: kālagata: tatra mahājanakāyo rudati. atha bhikṡavo divāvihāraṃ gatā:. taṃ drṡṭvā saṃvignā bhagavato nivedayanti. bhagavanu aho anityatā. atrodyāne grhapa- tiputro bālo ‘bhuktabhogo ‘śokavrkṡāt patita: kālagata:. tatra mahā- janakāya: saṃnipatita: rauravasadrśaś ca śabda: śrūyate. bhagavān āha. eṡa eva bhikṡava: grhapatiputra: pūrvam mahāsamudre ‘nya- tarasmin nāgakule upapanna:. sa tatra jātamātra eva strīsahita: krīḍamāno garuḍenoddhrtya bhakṡita:. tatra nāgakanyā rudanti iha striyo rudanti. sa ca yasyā: striyā vacanenāśokavrkṡam ārūḍhas tasyo- pary āghātaṃ krtavān. asyā doṡeṇāhaṃ vrkṡam ārūḍha:. kruddha: kālagato narakeṡūpapanna:. asya pudgalasya karma kṡīṇam āyuś ca. ##XLIII.## katamasya pudgalasya puṇyāni ca kṡiṇāni āyuś ca. @075 ucyate. yathā sa eva hilliśālī grhapati:. yathā bhagavān āha. tasya punar mahārāja grhapates tac ca kuśalaṃ karma parikṡīṇam anyac ca na krtam. so ‘dya prathamarātriṃ raurave pacyate. yathā rājā prasenajid rājyād bhraṡṭo rājagrham anuprāpta:. sa tatra purāṇa- mūlakapattrāṇi mukhe prakṡipya khādan puruṡeṇākṡipta:. śyāsu- pūrṇena mukhenātha maranaṃ mrta:. pratyekabuddhapūrvas tasya [pūrvasya ?] piṇḍapātasya vipākena. ayam pudgalo yasyāyuś ca kṡīṇam puṇyāni ca. ##XLIII. bis.## katamasya pudgalasya nāyu: kṡīṇaṃ [na] karma. api tu kleśa: kṡiṇā:. ucyate. śrotaāpannasya. sakrdāgāmina:. anāgā- mina:. pratyekabuddhasya. ayam pudgalo yasya nāyu: kṡīṇaṃ [na] karma. api tu kleśā: kṡīṇā:. ##XLIV.## katama: pudgala: kāyena sukhī na cittena. ucyate. krtapuṇya: prthagjana: kāyena sukhī na cittena. yathā mahādhana- brāhmaṇagrhapatayo rājā ca māndhātā. ayam pudgala: kāyena sukhī na cittena. ##XLV.## katama: pudgalaś cittena sukhi na kāyena. ucyate. yathā- rhann apuṇya: cittena sukhī na kāyena. yathārya śoṇottaras tena kila pūrvajanmani pratyekabuddhasya snāyato gomayapiṇḍaka: kapikacchumiśra: snānārthaṃ datta:. tena karma vipākena kuṡṭhena śarīraṃ viśīryati. tathā hi gāthā bhāṡitā. @076 karmāṇi nūnam balavattarāṇi karmabhyo vajrakalpebhya: yatra vaśībhūto ‘ham anubhavāmi du:khāni karmāṇi. yathā ca jaṅghākāśyapa:. tena kila vārāṇasyām pratyekabuddhasya pratiśrutam. bhaktaṃ dāśyāmīti . sa tasya mahatā pariśrameṇa kālāti- kramaṇe āsanne bhaktaṃ dattavān. sa tena karmaṇā paścime janmani vitarāgo ‘pi bhūtvā pūrvāhṇe piṇḍapātam paryaṭati. kālāti- kramaṇe āsanne kathaṃcid bhaktaṃ labhate. tathāsya jaṅghākā- śyapa eva nāma. ayam pudgalaś cittena sukhī na kāyena. ##XLVI.## katama: pudgala: kāyena sukhī cittena ca. ucyate. arhan kṡīṇāsrava: krtapuṇya:. yathā kaśmīrarājā dharmayaśa:putro Bakula:. tathā hy asya siṃhanāda:. aśītir me āyuṡmanto varṡāṇi pravrajitasya na kadācid vyādhir bhūtapūrva:. antata: śiro’rti- mātram api . tena kila vārāṇasyāṃ gāndhikabaṇijā bhūtvā kakucchanda: samyaksambuddha: saśrāvakasaṃgho glāna bhaiṡa- jyenopanimantrito bhikṡuṇā cārhatā ekā harītakī grhītā. sa tasya karmaṇo vipākena nirābādha:. ārogyaparamā lābhā uktā bhagavatā yathā cāryāniruddha: kathayati. tasya khalv āyuṡmanta: piṇḍa- pātasya vipākena saptakrtva: praṇīte trayastriṃśadevanikāye upapanna: saptakrtvo manuṡyeṡu rājyaṃ kāritam. tasyaiva ca piṇḍa- @077 pātasya vipākenārhatvaphalalābhī cīvarapiṇḍapātaśayanāsanaglāna- pratyayabhaiṡajyapariṡkārāṇāṃ lābhi. tathā hi tasya bhagavatā durbhikṡe pañca bhikṡuśatāni dattāni. tasya puṇyānubhāvena sarveṡāṃ divyam ananta bhaktam prādurbhavati. ayaṃ pudgala: kāyena sukhī cittena ca. ##XLVII.## katama: pudgalo na kāyena sukhī na cittena ca. akrta- puṇyā: prthagjanā utsannakulavaṃśā vastrānnapānavirahitā: para- grheṡu hiṇḍanti. tathā vyādhibhi: kuṡṭhakṡayakāsajvarapāṇḍu- rogadadrupāmādibhi: parigatā hastapādavikalāś cakṡurvihīnāś ca. ayam pudgalo na kāyena sukhī na cittena. ##XLVIII.## katamat karma yena samanvāgata: pudgalo ‘pāyeṡūpa- panno ‘bhirūpo bhavati prāsādika: snigdhakāya: snigdhacchavir nayanābhirāmo darśanīya:. ucyate. ya: pudgalo rāgasamutthitena dau:śīlyena samanvāgata: apāyeṡūpapadyate. yathā mayūraśukha- sārikākāraṇḍavacakravākaprabhrtaya:. idaṃ karma yena samanv- āgata: pudgalo ‘pāyeṡūpapanno ‘bhirūpo bhavati prāsādika: snigdha- kāya: snigdhacchavir nayanābhirāmo darśanīya:. ##XLIX.## tatra katamat karma yena samanvāgata: pudgalo ‘pāyeṡū- papanno durvarṇo bhavati rūkṡakāyo ghoradarśana:. ucyate. ya: pudgalo dveṡasamutthitena dau:śīlyena samanvāgato ‘pāyeṡūpapa- dyate. yathā siṃhavyāghrakākaśrgālakrṡṇasarpapretapiśācādaya:. idaṃ karma yena apāyeṡūpapanno durvarṇo bhavati rūkṡakāyo ghoradarśana:. ##L.## tatra-katamat karma yena samanvāgata: pudgalo ‘pāyeṡūpa- panno durgandho bhavati jihmendriyo ‘vyaktendriya: ucyate. ya: pudgalo mohasamutthitena dau:śīlyena samanvāgata: apāyeṡūpapa- @078 dyate. yathā chuchundarīkrmyajagarayūkāmakṡikādayo yathā śarīre viṃśatikrmijātaya:. idaṃ karma yena samanvāgata: pudgalo ‘pāyeṡupapanno durgandho bhavati jihmendriyo ‘vyaktendriya:. ##LI.## daśākuśala: karmapathā: katame daśa. trividhaṃ kāyakarma. caturvidhaṃ vākkarma. trividham manaskarma. eṡāṃ daśānām akuśa- lānāṃ karmapathānāṃ vipākena daśānām bāhyānām bhāvānām abhi- vrddhir bhavati. ##LII.## prāṇātipātasyākuśalakarmapathasya vipākena prthivyā ojaś ca tejaś cāntardhīyate. tasyaiva ca karmaṇo vipākenālpāyur bhavati. ##LIII.## adattādānasyākuśalasya karmapathasya vipākena prthivyām aśaniśukaśalabhamūṡikakīṭaprabhrtaya: [sasyaghāsakā utpadya]nte. tasyaiva karmaṇo vipākena bhogavyasanam adhigacchati. ##LIV.## kāmamithyācārasyākuśalasya karmapathasya vipākena prthi- vyāṃ trṇadarbhādīni durgandhīni prādurbhavanti. tasyaiva kar- maṇo vipākena sampannagrhāvāsam praviśanti. atrāvadānaṃ śvabhrapadasya susudhī dārikā kāsirājña: patnī devāvataraṇe kālo- dayina: pūrvajanmany avadānaṃ vaktavyam. ##LV.## mrṡāvādasyākuśalasya karmapathasya vipākena mukharoga- @079 dantaroga galarogamukhadaurgandhyādīni prādurbhavanti. tasyaiva karmaṇo vipākenābhutākhyānaṃ pratilabhate. ##LVI.## piśunavacanasyākuśalasya karmapathasya vipākena prthi- vyāṃ. śarkarakaṭhallyādīni du:khasaṃsparśādīni prādurbhavanti. tasyaiva karmaṇo vipākena jātivyasanā mitravyasanā bhavanti bhedya: parivāraś ca bhavati. .. ##LVII.## paruṡavacaso ‘kuśalakarmapathasya vipākena pāṃśurajo- dhūlivātavrṡtyādīni prādurbhavanti. tasyaiva karmaṇo vipākenāma- nojñaśabdaśravaṇadarśanāny anubhavanti. ##LVIII##. sambhinnapralāpasyākuśalasya karmapathasya vipākena… kandaraśvabhrādīni prādurbhavanti. tasyaiva karmaṇo vipākenānā- deyavacanā bhavanti. ##LIX.## abhidhyāyā akuśalasya karmapathasya vipākena vrīhiyava- godhūmādīnāṃ sasyānāṃ tuṡapalālā dīni prādurbhavanti. tasyaiva karmaṇo vipākena paraprārthanīyabhogā bhavanti. ##LX.## vyāpādasyākuśalakarmapathasya vipākena prabhūte upte niṡphalaṃ sasyam bhavati. tasyaiva karmaṇo vipākena pratikūladar- śano bhavati. ##LXI.## mithyādrṡṭer akuśalasya karmapathasya vipākena tiktakaṭu- @080 kabhāvāny api picumandakoṡātakīviṡatiktālābuprabhrtīni phalāni prādurbhavanti. mithyādrṡṭer akuśalasya karmapathasya vipākena nāstikyavādi bhavanti. ucchedadrṡṭi: lokāyatādiṡu ca śāstreṡu prasādo bhavati. yathā padāśvasya rājaputrasya ya: kumārakāśyapena śve- tikāyāṃ vinīto lokāyatika:. yathā yathā sattvā imān daśākuśalān karmapathān bhāvayanti tathaiṡāṃ daśānām bāhyānām bhāvānām atīva prādurbhāvo bhavati. anenaiva ca kāraṇena mahāsaṃvartakalpe bhaviṡyati samayo ‘nāgate ‘dhvani yat tilā bhaviṡyanti tilapiṡṭaṃ bhaviṡyati tailaṃ na bhaviṡyati ikṡur bhaviṡyati ikṡutaso na bhaviṡyati guḍo na bhaviṡyati. na khaṇḍam bhaviṡyati na śarkarā bhaviṡyanti. gāvo bhaviṡyanti kṡīram bhaviṡyati dadhi bhaviṡyati navanītaṃ na bhaviṡyati na ghrtaṃ na g:rtamaṇḍo bhaviṡyati. evam anupūrveṇa sarveṇa sarve rasā antardhāsyanti. @081 ##BLANK## @082 LXII. katame daśānuśaṃsā madhyadeśe caturmahācaityalumbinī- mahābodhiprabhrtiṡu tathāgatacaityāñjalikarmapraṇipāte. ucyate. madhyadeśe janma pratilabhate. udārāṇi ca vastrāni pratilabhate. udā- raṃ kulam pratilabhate. udāraṃ vaya: pratilabhate. udāraṃ svaram pratilabhate. udārām pratibhānatām. pratilabhate. udārāṃ śraddhām pratilabhate. udāraṃ śīlam pratilabhate. udāram śrutam pratila- bhate. udāraṃ tyāgam pratilabhate. udārāṃ smrtim pratilabhate. udārām prajñām pratilabhate. asyoddānam. deśavastrakularūpa- svarapratibhānatāśraddhāśīlaśrutatyāgān smrtimān bhavati prajñā- vān tathāgatasya buddha prasādaṃ krtvāñjaliṃ labhate dhīra: @083 saprajña udāram āśravakṡayam. uktaṃ ca sūtre. ye kecid ānanda caityacaryāṃ caramāṇā: prasannacittā: kālaṃ kariṡyanti. yathā bhallo nikṡipta: prthivyām tiṡṭhate evaṃ kāyasya bhedāt svargeṡūpa- patsyanti. @084 ##LXIII.## katame daśānuśaṃsās tathāgatacaityavandanāyām. ucyate. abhirūpo bhavati. susvara:. ādeyavākhya:. pariṡadam upasaṃkrān- ta: pariṡadam āvarjayati priyo bhavati devamanuṡyāṇām. maheśākhyo bhavati. maheśākhyai: samāgamo sattvai: bhavati. buddhair bud- dhaśrāvakaiś ca samāgamo bhavati. mahābhogo bhavati. svargeṡū- papadyate. kṡipraṃ ca parinirvāti. ime daśānuśāṃsās tathāgatacai- tyavandanāyā:. @085 ##LXIV.## katame daśānuśaṃsāś chattrapradānasya. ucyate. chattra- bhūto bhavati lokasya. anavatapto bhavati kāyena anavatapto bhavati cittena. ādhipatyasaṃvartanīyaṃ cānena karma krtam bhavaty upa- citam. puna: punaś ca rājā bhavati cakravartī. maheśākhyo bhavati. maheśākhyai: sattvai: samāgamo bhavati buddhair buddhaśrāvakaiś ca samāgamo bhavati. mahābhogo bhavati. svargeṡūpapadyate. kṡi- praṃ ca parinirvāti. ##a)## atra gaṅgāsaṃtāre bhagavata: pratyekabuddhasya stūpe dat- tasya chattrasya vipāko varṇyate. yathā cārya sundaranando vyāka- roti. jentākasya ca snānena tālasyālepanena ca ekacchattrapradānāc ca prāptā me suvarṇavarṇatā. evamādi chattrapradānasya vipāko vaktavya:. āha ca. @086 blank @087 yad dhāryate pravaradaṇḍam udārarūpaṃ kodaṇḍadāmaparimaṇḍitavastikośam chattraṃ viśālam amalaṃ śaśimaṇḍalābham chattrapradānajanitena jagaddharasya. śricihnabhūtam maṇihemadaṇḍam paṭojjvalaṃ kāñcanam ātapatram yad dhāryate mūrdhni narādhipasya chattrapradānena jagaddharasya ime daśānuśaṃsaś chattrapradānasya. ##LXV.## katame daśānuśaṃsā ghaṇṭāpradānasya. ucyate. abhirūpo bhavati. susvaro bhavati. manojñabhāṡī bhavati. kalaviṅkarutabhāṡī bhavati. ādeyavākyo bhavati. nityaṃ samprahāryajāto bhavati. puna: punar ānandaṃ śabdaṃ śrṇoti. svargeṡūpapadyate. mahā- bhogaś ca bhavati. kṡipraṃ ca parinirvāti. ##a)## yathā viśākhayā mrgāramātrā bhagavān prṡṭa:. katham mama prāsāde nityaṃ kālam pañcāṇgikaṃ tūryaṃ sadaiva vadet. bhagavān @088 āha. sarvasvaropetāṃ ghaṇṭām āropaya. evaṃ te nityaṃ kālam prāsāde pañcāṅgikatūryaśabdo bhaviṡyati. anavadyaś ca. ime daśa guṇā ghaṇṭāpradānasya. @089 ##LXVI.## katame daśa guṇā vastrapradānasya. ucyate. ślakṡaṇa chavir bhavati. snigdhacchavir bhavati. na ca rajaś cailaṃ kāye śliṡyati. hrīrapatrāpyasampanno bhavati priyadarśano bhavati prabhūtavastro bhavati lābhī ca bhavati sūkṡmāṇāṃ vastrāṇām āstaraṇānām. mahā- bhogo bhavati. svargeṡūpapadyate kṡipraṃ ca parinirvāti. yatha- oktaṃ bhagavatā devatā sūtre. vastraprado bhavati varṇavān. ime daśa guṇānuśaṃsā vastrapradānasya. @090 ##LXVII.## katame daśānuśaṃsā āsanapradānasya. ucyate. gurusthā- nīyo bhavati lokasya. priyadarśano bhavati. prāsādiko bhavati. paṇ- ḍita janābhigamyo bhavati. yaśa: kīrtiś cāsya loke prathitā bhavati. sukhasaumanasyabahulo bhavati. svadeśe ‘bhiramati. āsanair avai- kalyam bhavati. upasthāyakair avaikalyam bhavati. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. ime daśa guṇā āsanapradānasya. @091 ##LXVIII.## katame daśānuśaṃsā bhājanapradānasya. ucyate. bhājana- bhūto bhavati guṇānāṃ snigdhasaṃtatir bhavati. na ca trṡābahulo bhavati. trṡārtasya pānīyam prādurbhavati. na ca preteṡūpapadyate. bhājanair avaikalyam bhavati. mahābhogaś ca bhavati. svargeṡūpapa- dyate. kṡipraṃ ca parinirvāti. ime daśānuśaṃsā bhājanapradānasya. @092 ##LXIX.## katame daśānuśaṃsā bhojanapradānasya. ucyate. balavān bhavati. varṇavān bhavati. sukhito bhavati. pratibhānavān bhavati. dīrghāyur bhavati. mahājanābhigamyo bhavati. priyadarśano bhavati. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. ##a)## yathoktam bhagavatā vaiśālyāṃ siṃhasya rājaputrasya. dadan siṃha priyo bhavati. santo janā bhajanti. kalyāṇaśabdo bhavati. viśārada: parṡadam avagāhati. kālagato deveṡūpapadyate. gāthā coktā. @093 te tatra nandanti ramanti ca modayanti samarpitā: kāmaguṇeṡu pañcasu krtvā hi vākyam amitasya tāyino modanti te sugatavarasya śrāvakā:. etad dānasya phalam bhagavatoktam. svargeṡūpapadyate kṡipraṃ ca parinirvāti. āha ca. nānārasavyañjanasupraṇītaṃ kāle śubhaṃ gandharasopapannam dadāti ya: pātram avekṡya dānaṃ sadāryasaṃghasya guṇān vicintya āyuś ca varṇaṃ ca yaśo balaṃ ca samprāpya bhogān pratibhāṃ sukhaṃ ca divīha caiva prathitottamaśrī: sukhāt sukhaṃ yāti vimokṡam ante. ime daśa guṇā bhojanapradānasya. @094 ##LXX.## katame daśa guṇā yānapradānasya ucyate. sukumāracaraṇo bhavati. supratiṡṭhitacaraṇo bhavati. mārgaklamatho na bhavati. na ca bahvamitro bhavati. puna: puna: rddhipādān pratilabhate. hastyaśvādibhir yānair avaikalyam bhavati. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. ##a)## yathā coktam devatāsūtre. yānada: sukhito bhavati. yo dadāty upānahau. yathā coktam abhidharme cakravartisūtre. katamasya kar- maṇo vipākena rājā cakravartī hastyaśvādīni vāhanāni pratilabhate. dīrgharātraṃ rājā cakravartī mātaraṃ vā pitaraṃ vopādhyāyaṃ vā skan- dhena vahati vā vāhayati vā. hastyaśvādibhi: śivikāyānair vā vahati vā. durgasaṃkramaṃ vā karoti. setubandhaṃ karoti. upānaha- pradānāni vā dadāti. kāruṇyena mahāṭavyāṃ sārtham atikrāmayati. tasya karmaṇo vipākena rājā cakravartī hastyaśvādīni pratilabhate. tatrārūḍha: samudraparyantām prthivīṃ divasacaturbhāgena parya- ṭati. ime daśa guṇā yānapradānasya. @095 blank @096 ##LXXI.## katame daśa guṇā: pratiśrayapradānasya. ucyate. rājā bhavati prādeśika:. rājā bhavati māṇḍalika:. rājā bhavati jambudvī- pādhipati:. rājā bhavati dvīpadvayādhipati:. rājā bhavati dvīpa- trayādhipati: rājā bhavati caturdvīpādhipatiś cakravarti. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. yathā sumedhāyā bhikṡuṇyā gāthā. @097 bhagavati konāgamunau saṃghārāme ca niveśe sakhyas trayo vayaṃ sa vihāraṃ dadau pūrvam. etā gāthā sumedhāyā:. dharmadinnā ca bhikṡuṇī viśākhyā ca mrgāramātā. tābhi: pūrvaṃ daridrastrībhiś catvāri kāṡṭhāni nikhanya kāśakaṭakam upari dattvā bhagavān konāgamunir buddho niman- trita: sa tatra bhikṡubhi: sārdham muhūrtaṃ viśrānta: tābhiś cit- tāni prasāditāni. tena karmaṇā śatasahasraṃ vārān deveśūpapannā:. aparimitāni cakravartirāṡṭrāny anubhūtāni. sumedhāgāthāś cāsminn arthe sarvā vistareṇa pratyekam avagantavyā:. ime daśa guṇā: pratiśrayapradānasya. LXXII. katame daśa guṇa: pānakapradānasya. ucyate. sarven- driyasampanno bhavati. prasannavadano. viśuddhalalāṭa:. snig- dhacchavi: saṃgatabhāṡī bhavati. na ca trṡābahulo bhavati. trṡi- @098 tasya pānīyam prādurbhavati. na ca preteṡūpapadyate. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. yathā cāha. manojñavarṇaṃ rasagandhayuktaṃ sarvendriyaprītivivardhanaṃ ca akālikaṃ satpuruṡapraśastaṃ dadāti saṃghāya tu pānakaṃ ya: sakrtpipāsāvigato viśoko rasān pradhānān caturo ’nubhūya jagac ca saddharmarasena tarpya trṡākṡayaṃ yāti sukhaṃ sukhena. ime daśa guṇā: pānakapradānasya. LXXIII. katame daśa guṇā mālāpradānasya. ucyate. mālābhūto bhavati lokasya. kāyād daurgandhyam apaiti saugandhyam prādur- bhavati. nityasugandho nityālaṃkrto bhavati. abhedyaparivāro bhavati. sarvajanapriyo bhavati. mahābhogaś ca bhavati. svargeṡū- papadyate. kṡipraṃ ca parinirvāti. @099 ##a)## āha ca. mālyaṃ vicitram pravaraṃ sugandhaṃ praharṡaṇam prītikaraṃ narāṇām prasannacitto munidhātugarbhe tathāgatebhyaś ca dadāti yo vai sa divyamālyābharaṇojjvalāṅga: śrīmat sukham prāpya divīha caiva bodhyaṅgadāmapratibhūṡitātmā mokṡam paraṃ yāti guṇāgragandha:. ##b)## tathānyatarasya daridragrhapater duhitā. sā khalu dvāre sthitā janapadaṃ sarvālaṃkārabhūṡitam paśyati. utsave ramamāṇam. sā pitaram āha. mām apy alaṃkuruṡveti. pitāha. kuto ’smākaṃ daridrāṇām alaṃkāra:.eṡa janapada: krtapuṇyo ’nekaśo buddhe bhagavati krtādhikāra:. tena ca karmaṇā karṇesumanasya sthavi- rasyāvadānaṃ vistaraśas tasyoktam. evam alpo ’pi bhagavati krta: prasādo mahāphalo bhavati. tayā pitātīvoparodhita: prayaccha mama kiṃcid eṡo ’grato vihāra: atra bhagavata: pūjām upacariṡyāmīti. tena du:khārtena vibhave ’vidyamāne palālamayīm mālāṃ krtvā dattā. sā tām palālamayīm mālāṃ grhya buddhapratimāyā: śirasi dattvā pādayo: praṇipatya āha. bhagavann anena kuśalamūlena saṃsāre saṃsaratyā mā bhūya: dāridryaṃ syād iti. tasyā: prasāda- jātāyās tad ahar eva mānuṡyaṃ strībhāvam atikrāntaṃ divyaṃ rūpam prādurbhūtam. tadviṡayaprativāsinā ca rājñāgradevī sthāpitā. kālagatā deveṡūpapannā. paścime ’pi ca bhave campāyām agraku- @100 likasya duhitā pratyājātā paramakalyāṇī sauvarṇā cāsyā mālā sarva- ratnamaṇḍitā śirasi sahasaiva prāsaiva prādurbhūtā. mātāpitrbhyāṃ vismaya- jātābhyām mālinīty evāsyā nāma krtam. yadā ca bhagavān abhisambuddho rājagrhāc campām anuprāpta:. sā copasaṃkrāntā. tasyāś ca bhagavatā dharmadeśanā krtā pravrajitā cārhantī saṃvrttā. sāha cittotpādād evāsyā mā me bhūyo mālā bhavatv ity antarhitā. tāṃ ca drṡṭvā vismayaprāptā devatā gāthām anugāyate yathāha. dattvā tu palālamayīm mālāṃ sā mālinī sugatasya caitye varakanakaratnamālāṃ lebhe bodhyaṅgamālāṃ ca. ime daśa guṇā mālāpradānasya. ##LXXIV##. katame daśa guṇā muktapuṡpapradānasya. ucyate. puṡpa- bhūto bhavati lokasya. ghrāṇendriyaṃ viśuddhyati. kāyadaurgandhyaṃ samapaiti. saugandhyam prādurbhavati. daśa diśa: śīlagandha: khyātiṃ gacchati. abhigamanīyaś ca bhavati. lābhī ca bhavati @101 iṡṭānāṃ dharmāṇām. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. ##a)## atra karṇesumanasya pūrvajanmani prasāde jāte ekaika- puṡpapradānasya vipāko vaktavya:. yathā sa eva āha. ekapuṡpapradānena aśītikalpakoṭaya: durgatiṃ nābhijānāmi buddhapūjāya tat phalam. ime daśa guṇā muktapuṡpapradānasya. ##LXXV##. katame daśa guṇā dīpapradānasya. ucyate. pradīpabhūto bhavati lokasya. māṃsacakṡur naśyati. divyacakṡu: prādurbhavati. avidyāndhakāraṃ vidhamati. jñānāloka utpadyate. kuśalākuśalān dharmān kṡipram prajñāyā pratividhyati. saṃsāre saṃsarato ’vidy- āndhakāro na bhavati. mahābhogaś ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. @102 ##a)## yathā coktam abhidharme cakravartisūtravibhaṅge. kasya kar- maṇo vipākena rājā cakravartī maṇiratnam pratilabhate. dīrgharātraṃ rājñā cakravartinā dīpradānāni pradattāni. pradīpaikadānāni ca. andhakāre ratna pradīpā dhāritā. ye cakṡuṡmantas te samaviṡa- māṇi rūpāṇi paśyantu. āha ca. buddhapraśastaṃ labhate ca cakṡuś cakṡus tu yasyottamahetubhūtam lokāvabhāsam bhavatīha rūpam pradīpadānena jagaddharasya. tejo’dhiko nārtham udīkṡaṇīya: atīva tuṡṭa: śubhakarmadarśī samprāpya saukhyaṃ divi ceha caiva viśuddhacakṡu: praśamam paraiti. atrāryāniruddhasya dīpe divyacakṡur rṡīṇāṃ ca cakṡūtpāṭana- mokṡāyaṇe vaktavyam. yathā dīpamālāpradānena dīpaṅkareṇa bu- ddhatvam prāptam. yā ca śrāvastyāṃ cakṡuvikalena pradīpamālā kāritā. saprasādo jāta:. praṇidhānaṃ krtavān. utthitasya cāsya yathā paurāṇaṃ cakṡu: saṃvrttam. ime daśa guṇā dīpapradānasya. @103 ##LXXVI.## katame daśa guṇā gandhapradānasya. ucyate. gandha- bhūto bhavati lokasya. ghrāṇendriyaṃ viśudhyati. kāyadaurgan- dhyam apaiti. saugandhyam prādurbhavati. daśa diśa: śīlagandha: pravāti. abhigamanīyo bhavati. lābhī ca bhavati iṡṭānāṃ dharmāṇām. mahābhogas ca bhavati. svargeṡūpapadyate. kṡipraṃ ca parinirvāti. ##a)## yathoktam abhidharme cakravartisūtre. kasya karmaṇo vipākena rājñāś cakravartina: strīratnasya romakūpebhya: śarīrād gandho nirgacchati. tad yathā gandhasamudgakasya. dīrgharātraṃ tayā striyā caityagarbhagrheṡu gandhopalepanāni datāni. sura- bhīṇi ca puṡpāṇi dhūpaś ca dattā:. stūpeṡu ca gandhasnāpanāni krtāni. tasya karmaṇo vipākena rājñaś cakravartina: strīratnasya śarīrād evaṃrūpo gandho nirgacchati. tad yathā gandhakaraṇḍasya. ime daśa guṇā gandhapradānasya”. @104 ##LXXVII.## katame daśa guṇā: pravrajyāyā:. ucyate. putrabhārya- duhitrdhanatrṡṇāsya na bhavati. kāmasya parigraho na bhavati. araṇyavāse prītim pratilabhate. buddhagocaraṃ sevate. bālagocaraṃ vivarjayati. durgatigamanīyān dharmān vivarjayati. sugatigamanīyān dharmān sevate. devā asya sprhayanti. nityaṃ sugatavacane pra- vrajyām pratilabhate. ime daśa guṇā: pravrajyāyā bhavanti. ##LXXVIII.## katame daśa guṇā araṇyavāsasya. ucyate. saṃgaṇikā vivarjayati. pravivekaṃ sevate. dhyānālambanaṃ cittaṃ bhavati. na ca bahukarmakrtyatām prāpnoti. buddhānāṃ smrtiṃ yāti. prītisukhasaumanasyaṃ kāyo na jahāti. antarāyāś ca na bhavanti. brahmacaryasya alpāyāsena samādhim adhigacchati. uddiṡṭaṃ cāsya padavyañjanaṃ na naśyati. yathāśrutānāṃ dharmāṇāṃ vistareṇār- tham ājānati. ime daśa guṇā araṇyavāsasya. ##LXXIX.## katame daśa guṇā: paiṇḍapātikatve. ucyate. caṅkramo sya upārjito bhavati. gocaro’sya prahato bhavati. māno. sya nihato @105 bhavati. ātmānaṃ lābhena yojayati. parān puṇye pratiṡṭhāpayati. śāstu: śāsanaṃ dīpayati. paścimāyā janatāyā āloka: krto bhavati. sabrahmacāriṇām upaghāta: krto na bhavati. nīcacittam upasthā- pitam bhavati. piṇḍapātaparacittasya bhikṡo: sarvā diśo ’pratikūlā bhavanti gamanāya. ime daśa guṇā: piṇḍapātikatve. LXXX. daśa vaiśāradyāni. katamāni daśa. ucyate. viśārado grāmam praviśati. viśārado grāmān niṡkrāmati. viśārada: piṇḍapātam pari- bhuṅkte. viśārada: pariṡadi dharmaṃ deśayati. viśārada: saṃgha- madhyam avatarati. viśārada ācāryopādhyāyān upasaṃkrāmati. viśārado maitracitta: śiṡyān anuśāsti. viśāradaś cīvarapiṇḍapāta- śayanāsanaglānapratyayabhaiṡajyapariṡkārān paribhuṅkte. grāhyaṃ cāsya vaco bhavati. imāni daśa vaiśāradyāni. karmavibhaṅgasūtraṃ samāptam. @106 [BLANK]